SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir .AILAULI क प्रसीदेति । भूमौ निपतितास्मि प्रणतास्मीत्यर्थः । कुतः १ यतः ते याचिता त्वया याचिताई हतास्मि अतः त्वयाई हन्तव्या नहि संहर्तव्या नहि । एता दुपराधशान्तये मम प्रहार एव त्वया कर्तव्यो न संहारो दास्या इवेत्यर्थः ॥ १२ ॥ नैषेति । श्वाघनीयेन स्वयंप्रसाद्येन पत्या लोके या संप्रसाद्यते सा प्रसीद शिरसा याचे भूमौ निपतितास्मि ते । याचितास्मि हता देव हन्तव्याहं नहि त्वया ॥१२॥ नैषा हिसा स्त्री भवति श्लाघनीयेन धीमता । उभयोर्लोकयोवीर पत्या या सम्प्रसाद्यते ॥१३॥ जानामि धर्म धर्मज्ञ त्वां जाने सत्य वादिनम् । पुत्रशोकार्तया तत्तु मया किमपि भाषितम् ॥१४॥ शोको नाशयते धैर्य शोको नाशयते श्रुतम् । शोको नाशयते सर्व नास्ति शोकसमो रिपुः ॥ १५॥ शक्य आपतितः सोढुं प्रहारो रिपुहस्ततः। सोदुमापतितः शोकः सुमूक्ष्मोपि न शक्यते ॥१६॥ वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते । यः शोकहतहर्षायाः पञ्चवर्षोपमोमम॥१७॥ स्त्री उभयोलॊकयोन भवति । ऐहिकासुष्मिकसुखभागिनी न भवतीत्यर्थः ॥ १३॥ जानामीति । किमपि अविचारितम् अनुचितं च तत् क्षन्तव्य मिति शेषः॥१४॥१५॥ शक्य इति । आपतितः हठात्याप्तः ॥१६॥ शोकस्य नूतनत्वादशक्यत्वमाह-वनवासायेति । वनवासाय वने वासं कर्तुम् । प्रस्थितस्य रामस्य पञ्चरात्रोद्य गण्यते वने पञ्चरात्रो वासो गण्यते । अत्र केचित्-प्रथमाया रात्री तमसातीरे, द्वितीयरात्री जाह्नवीतीरे, तृतीयरात्रौ गङ्गा दक्षिणकूलस्थे वनस्पती, चतुर्थरात्रौ प्रयागे, पञ्चमरात्रौ यमुनातीरे । ततः सुमन्त्रः षष्टदिवसे रामश्चित्रकूटं गमिष्यतीति वृत्तान्तं ज्ञात्वा तदहस्सायाह्न समये अयोध्यां प्राप्तवान् ततोऽत्र पञ्चरात्रगणनमुपपद्यत इत्यूचिरे । अन्ये वाहुः-गङ्गातरणपर्यन्तं वनवासत्वाभावात् ततःपरं वनस्पतिभरद्वाजाश्रम प्रसीदेति । भूमौ निपतितास्मि प्रणतास्मि । यतः तेयाचिता त्वया याचितास्मि, अतोऽहं न क्षन्तव्येति योजना ॥१२॥ कुत एवमत आह-नैवेति । उभयोर्लोकयो Hel मध्ये श्लाघनीयेन पत्या या संप्रसाद्यते प्रायते नैषा रखी भवतीति योजना ॥१३॥ जानामीति ।मया यत्किमपि भाषितं तत्क्षन्तव्यमिति शेषः ॥१४॥१५॥ शक्य इति । आपतितः हठात्माप्तः ॥ १६ ॥ वनवासायेति । पक्षराबोऽद्य गण्यते-पनरात्रः पञ्च रात्रयो गण्यन्ते, प्रथमा रात्रिस्तमसातीरे, द्वितीया गुहपुरे, तृतीया गङ्गादाक्षिणकूलस्थवनस्पतिमूले, चतुर्थी प्रयागे, पञ्चमी यमुनावने, षष्ठी चित्रकूटे । षष्ठयामेव चायोध्यां सुमन्त्रः प्राप्तः, पूर्वमेवं पञ्च रात्रयो गण्यन्ते ॥१७॥१८॥ १ शक्यते । धर्मशाः श्रुतिमन्तोऽपि किछन्नधर्मार्थसंशयाः । यतयो वीर मुह्यन्ति शोकसंमूढचेतसः ।। इत्यधिकः पाठः । For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy