________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
प्रतिजग्राह रामइति च गुडेनापि विदितमिति गम्यते ॥१६॥ लक्ष्मणेनेति । औपवास्यम् । उपवासम् । स्वार्थे ष्यम् ॥१७॥ तत इति । जलशेषेण रामपीत जलशेषेण अकरोत, पानमिति शेषः । वाग्यताः नियतवाचः । सीताया अपि सन्ध्यायां ध्यानजपादिकमस्त्येव । संहिताः समाहिताः । ननु पूर्व पुरोवादे |
लक्ष्मणेन समानीतं पीत्वा वारि महायशाः। औपवास्यं तदाकार्षीद्राघवः सह सीतया ॥१७॥ ततस्तु जलशेषेण लक्ष्मणोप्यकरोत्तदा । वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ॥ १८॥ सौमित्रिस्तु ततः पश्चादकरोत् स्वास्तरं शुभम् । स्वयमानीय वहींषि क्षिप्रं राघवकारणात् ॥ १९ ॥ तस्मिन् समाविशद्रामः स्वास्तरे सह सीतया। प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः ॥२०॥ एतत्तदिङ्दीमूलमिदमेव च तत्तृणम् । यस्मिन् रामश्च सीता च रात्रि तां शयितावुभौ ॥२३॥ नियम्य पृष्ठे तु तलाकुलित्रवान शरैः सुपूर्णाविषुधी परन्तपः।
महद्धनुः सज्यमुपोह्य लक्ष्मणो निशामतिष्ठत् परितोऽस्य केवलम् ॥ २२॥ "ततश्वीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम् । जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥” इत्युक्तम् । कथमत्रानुवादे प्रथमं जलादानं पश्चात्सन्थ्यो पासनं चोच्यते ? सत्यम् तथैव कमः। इह तु गुद्दानीतानानङ्गीकारे किं भुक्तवान् राम इत्याकाङ्कायां लक्ष्मणेन यद्वार्यानीतं तत्पीतमिति प्रसङ्ग सङ्गत्या जलपानं प्रथममुक्त्वाऽथ सन्थ्योपासनमुक्तमिति न दोपः ॥ १८॥ सौमित्रिरिति । ततः पश्चात् वारिपानानन्तरम् । स्वयं बहीपि कुशान् “बर्हिर्नानो न ना कुशे” इति वैजयन्ती । क्षिप्रमानीय राघवकारणात् राघवनिमित्तम् । शुभं पवित्र स्वास्तरं सुष्टु आस्तीर्णम् शयनमिति यावत् । अकरोत् कृतवान् ॥ १९ ॥ तस्मिन्निति । पादौ प्रक्षाल्य गङ्गातीरगमनकृतपशोधनं कृत्वेत्यर्थः । इदं च रामस्य स्वहस्ताभ्यां सीतायास्तूदकप्रदानेनेति बोध्यम् । अप चकाम शयनकाले समीपवर्त्तनस्यानुचितत्वात् दूरे स्थितः ॥२०॥ एतदिति । शयितो “गत्याकर्मकश्लिपशीङ्-" इत्यादिना कर्तरि निष्ठा ॥२१॥ नियम्येति । पृष्ठे पश्चाद्भागे । इषुधी तूणीरद्वयं नियम्य बढा, शुराणां सव्यापसव्यप्रयोगार्थमिषुधिषधारणमस्ति । तलाङ्गुलित्रवान् “तलं ज्याघात लक्ष्मणेनेत्यादिश्लोकद्वयमेकं वाक्यम् । वाग्यतास्ते बयस्सम्यां समुपासत । अथ राघवः लक्ष्मणेन यद वानीतं तत्पीत्वा औपवास्यम् उपवासम् । औपवस्तमिति | पाठेप्ययमेवार्थः । लक्ष्मणोप्यकरोत् औपवास्यमित्यनुषङ्गः ॥१७॥१८॥ सौमित्रिरिति । स्वास्तरं प्लुटु आस्तरं शयनमित्यर्थः।वहींषि कुशानि ॥१९-२१॥ नियम्येति ।
For Private And Personal Use Only