________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८६॥
बा.ग. किन्तु धर्ममप्याश्रय, मा तैक्ष्ण्यम् । इतः परमपि क्रौर्य माश्रय । मद्बुद्धिः मम बुद्धिः । अनुगम्यताम् अनुवर्त्यताम् । लोकायतवत्केवलनीतिर्नाश्रयणीया थे किन्तु धर्ममाश्रिता नीतिरित्यर्थः । अस्मिन् हि शास्त्रे धर्मस्थापनमुच्यते, स्थापनं च धर्ममन्तरेण केवलनीतिरेवार्थसाधनमिति लोकायतमतनिरासेन अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् । शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ ४५ ॥ तीर्णप्रतिज्ञश्च वनात पुनरेष्याम्यहं पुरीम् । ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ ४६ ॥ शोकः सन्धार्यतां मातर्हृदये साधु मा शुचः । वनवासादिहैप्यामि पुनः कृत्वा पितुर्वचः ॥ ४७ ॥ त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया । पितु नियोगे स्थातव्यमेष धर्मः सनातनः ॥ ४८ ॥ अम्ब संहृत्य सम्भारान् दुःखं हृदि निगृह्य च । वनवासकृता तम् ॥ ४९ ॥ एतद्वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्वं च । मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच ॥ ५० ॥ यथैव ते पुत्र पिता तथाहं गुरुः स्वधर्मेण सुहृत्तया च । न त्वानुजानामि न मां विहाय सुदुःखितामर्हसि गन्तुमेवम् ॥ ५१ ॥
प्रवर्त्तनम् । तेन तत्रतत्र लक्ष्मणमुखेन लोकायते प्रवर्तिते उपन्यस्ते तन्निरासेन रामेण धर्मः स्थाप्यत इति रहस्यम् ॥ ४३ ४५ ॥ किं ते मद्वचनं न कर्त्तव्यमित्याशङ्कय प्रथमप्रवृत्तपितृवचनकरणानन्तरं क्रियत इत्याह-तीर्णप्रतिज्ञ इति । ययातिः स्वर्गात भ्रष्टः पुनः स्वर्ग गत इति महाभारते प्रति द्धम् ॥ ४६ ॥ ४७ ॥ न केवलं ममैवायं भारः किन्तु गुष्माकमपीत्याह त्वयेत्यादिकेन ॥ ४८ ॥ अम्येति । सम्भारान् पूजाद्रव्याणि ॥ ४९ ॥ एतदिति । अव्यग्रम् अनाकुलम् । “ व्ययो व्यासक्त आकुलः" इत्यमरः । अविवम् अविलम् दृढनिश्चयप्रतिपादकमित्यर्थः । मृतेय मूर्च्छितेति यावत् ॥ ५० ॥ यथेति । सुहृत्तया स्रंहेन । एवं सुदुःखितामिति सम्बन्धः ॥ ५१ ॥
शापितासि शपथं प्रापितासि, गमननिरोधं मानुर्विति शेषः ॥ ४॥ तीति । पुरा दिया पुन वर्गात् पतितः पुनर्भूमिं हित्वा दिवं गतो यथा ॥४६॥जा त्वयेति । पितुः राज्ञो दशरथस्य ॥ ४८ ॥ अम्बेति ! सम्भारात् अभिषेकसम्भारान, संहत्य विसृज्य नियनिवार्य, बनवासकता वनवासाय निश्चिता ॥ ४९ ॥ एतदिति । धर्म्यम् अव्ययम् धैर्ययुक्तम् । अविवम् अकातरम् । मृतेव मूच्छितेव ॥ ५० ॥ यथेति । स्वधर्मेण पोषणादिना, सुहत्तया शरीरसम्बन्धेन च ॥ ५१ ॥
For Private And Personal Use Only
टी.अ.कां. स० [२१
॥८६॥