SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatinth.org Acharya Shri Kalassagarsuri Gyarmandie वा.रा.भ. ॥१३॥ मे सुतः" इति यद्वचनमाह इदं गृहाण । अस्य जनस्य पौरजानपदस्य । गतिः शरणमिति सान्त्वोक्तिः॥२७॥ मेति । असद्धर्म कनिष्ठाभिषेकपूर्वकज्येष्ठ टी.अ.का. विवासनरूपम् । मोपादधाः मा याहय ॥२८॥ एवं क्रियमाणे मम वरस्य का गविरित्याशय प्रकारान्तरेण गतिर्भविष्यतीत्याइ-नहीति । प्रतिज्ञातं स. ३५ मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम् । भारं लोकमतरमसद्धर्ममुपादधाः ॥२८॥ न हि मिथ्या प्रतिज्ञातं करिष्यति तवानघः । श्रीमान् दशरथो राजा देवि राजीवलोचनः॥२९॥ ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरि रक्षिता।रक्षिता जीवलोकस्य बलीरामोऽभिषिच्यताम् ॥ ३०॥ परिवादो हि ते देवि महान् लोके चरिष्यति । यदि रामो वनं याति विहाय पितरं नृपम् ॥३३॥ स राज्यं राघवः पातु भव त्वं विगतज्वरा। न हि तेराघवादन्यः क्षमः पुरवरे वसेत् ॥ ३२॥ रामे हि यौवराज्यस्थे राजा दशरथो वनम् । प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥३३॥ इति सान्त्वैश्च तीक्ष्णैश्च कैकेयी राजसंसदि। सुमन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥ ३४ ॥ प्रतिश्रुतम् । वरद्वयं तन्मिथ्या न करिष्यति, राज्यादप्यधिकमूल्यरत्नभूषणसम्मानादिभिस्तफलं करिष्यतीत्यर्थः ॥ २९ ॥ रामस्य राज्याभिषेकाईता । साधनगुणानाह-ज्येष्ठ इति । कर्मण्यः कर्मणि साधुः । सदाचारपर इत्यर्थः । वदान्यः उदारः । स्वधर्मपरिरक्षिता स्वधर्मस्य दुष्टनिग्रहपूर्वकशिष्टपरि ४ पालनरूपक्षत्रियधर्मस्य परिरक्षिता । बली रामोभिषिच्यताम्, त्वयेतिशेषः। अभिषेकानुमतिः क्रियतामित्यर्थः ॥ ३०॥ परिवाद इति । परिवादः अपवादः, दोषवाद इत्यर्थः ॥ ३१ ॥ स इति । ते पुरखरे । हि यस्मात्कारणात् । क्षमो राषवादन्यो न वसेत्, अतः स राघवः राज्यं पाविति सम्बन्धः यद्वा राघवादन्यः पुरखरे राजतया वसन् भरतः ते न क्षमः न युक्तः, कनिष्ठस्त्वया राज्ये स्थापयितुं न युक्त इत्यर्थः । हितें हितकरणे । नक्षम इति । वा ॥ ३२ ॥ राम इति । पूर्ववृत्तम् इक्ष्वाकुकुलकमागतवृत्तम् ॥ ३३ ॥ ३४ ॥ मा त्वमिति । असद्धर्म कनिष्ठाभिषेकपूर्वकम्येष्ठविवासनरूपं । मोपाधा : न पाहयेत्यर्थः ॥ २८ ॥ स्वोक्तमनङ्गीकुर्वाणो प्रत्याह-न हीति । मिथ्याप्रतिज्ञात लीलयैव केवलमुक्तमित्यर्थः । अतो राजीवलोचनो राजा त्वदुक्तं न करिष्यति ॥ २९॥ कर्मण्यः कर्मणि साधुः, अतो ज्येष्ठत्वादिगुणको रामोऽभिषिच्यतामिति बहीति सम्बन्धः ॥३०॥ विपक्षे बाधकमाह-परिवाद इति । परिवादः अपवादः । चरिष्यति ॥३१॥३२॥ रामे हीति । पूर्ववृत्तम इक्ष्वाकुकुलक्रमागतं वृत्तम् ॥३३॥ इतीति 131 For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy