________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ. न्तरे" इत्यमरः ॥५॥ तमिति । त्वरन्निव इवशब्दो वाक्यालङ्कारे। मानयिष्यन् माननादेतो। “लक्षणहेत्वोः क्रियायाः" इति हेत्वर्थे शतप्रत्ययः । टी.अ.कां. ॥२५॥४॥६॥ अभ्येत्येति । स्थाभ्याशं स्थसमीपम् ॥ ७ ॥ स इति । प्रश्रितं विनीतं “विनीतप्रश्रितौ समो" इत्यमरः । सम्भाष्य कुशलपनं कृत्वा । सभास०५
तमागतमृर्षि रामस्त्वरन्निव ससम्भ्रमः। मानयिष्यन् समानार्ह निश्चक्राम निवेशनात् ॥ ६॥ अभ्येत्य त्वर माणश्च स्थाभ्याशं मनीषिणः । ततोऽवतारयामास परिगृह्य स्थात्स्वयम् ॥७॥स चैनं प्रश्रितं दृष्ट्वा सम्भाष्यामि प्रसाद्य च । प्रियाई हर्षयन राममित्युवाच पुरोहितः॥ ८॥ प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि । उपवासं भवानद्य करोतु सह सीतया ॥ ९॥ प्रातस्त्वाभाभिषेक्ता हि यौवराज्ये नराधिपः । पिता दशरथः प्रीत्या ययाति नहुषो यथा ॥१०॥ इत्युक्त्वा स तदा राममुपवासं यतव्रतम् । मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥११॥ततो यथावद्रामेण स राज्ञो गुरुरर्चितः। अभ्यनुज्ञाप्य काकुत्स्थं गयो रामनिवेशनात् ॥१२॥ सुहृद्भिस्तत्र रामोपि सहा सीनः प्रियम्वदैः।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः॥१३ हष्टनारीनरयुतं रामवेश्म तदा बभौ । यथा मत्त द्विजगणं प्रफुल्लनलिनं सरः ॥ १४॥ स राजभवनप्रख्यात्तस्मादा जिलेशनात् । निर्गत्य ददृशे मार्ग वसिष्ठो जन
संवृतम् ॥ १५॥ वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः। बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः ॥१६॥ ज्येति पाठे-कुशलप्रश्नाधीनप्रीति जनयित्वेत्यर्थः । “समाज प्रीतिसेवनयोः" इत्यस्माद्धात राषों ल्यप् । प्रियाई प्रियकथनाईम् ॥ ८-११॥ तत इति । काकुत्स्थमभ्यनुज्ञाप्य अनुयान्तं रामं निवर्तस्वेत्युक्त्वा ययौ निययौ ॥ १२॥ सुदिन्यादि स्पष्टम् ॥ १३-१५॥ वृन्दवृन्दरिति । वृन्दानु पाण्डराभ्रघनप्रभम् पाण्डराभ्रस्येव घना सान्द्रा प्रभा यस्य तत । कक्ष्याः द्वाराणि ॥५॥तमागताि- इवशब्दो वाक्यालकारे । मानयिष्यन् सम्मानाडेतो ॥२५॥
६॥७॥ स चेति । संभाष्य कुशलं पृष्ठा । सभाज्येति पाठे-कुशलप्रश्नादिना प्रीति जनयित्वत्यः । अभिप्रसाद्य स्तुतिभिरिति शेषः । प्रिया प्रियकथ नाहम् ॥ ८॥९॥ प्रातरिति । अभिषेक्ता अभिषेक्ष्यति ॥ १०-१५॥ बृन्दवृन्दैः बृन्दानुगतानि वृन्दाति रोषा तानि तैः सम्भूय स्थितरित्यर्थः । वृन्दं वृन्दमिति
For Private And Personal Use Only