SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बा.रा.भू. टी.अ. ॥२२६॥ अयोध्यायामिति । श्रूयत इति वर्तमाननिर्देशस्स्मृतौ वर्तमानवद्भानात् । नरविशिष्टा नायर्यो नरनार्यस्तासाम् ॥२१॥ उद्यानानीतिसादचोकमेकं । वाक्यम् । उद्यानानि सायाह्ने गतेवितिशेषः। रात्रौ क्रीडित्वा उपरतैः प्रातर्विप्रधावद्भिः गृहं प्रतिगच्छद्भिः नरेः अन्यदा पूर्व प्रकाशन्ते । अद्य त्वाइस अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान् । समन्तानरनारीणां तमद्य न शृणोम्यहम् ॥२१ ॥ उद्यानानि हि सायाह्ने क्रीडित्वोपरतैनरैः। समन्ताद्विप्रधावद्भिःप्रकाशन्ते ममान्यदा। तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ॥ २२॥ अरण्यभूतेव पुरी सारथे प्रतिभाति मे ॥२३॥ नह्यत्र यानैदृश्यन्ते न गजैन च वाजिभिः । निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् ॥२४॥ उद्यानानि पुराभान्ति मत्तप्रमुदितानि च । जनानां रतिसंयोगेष्वत्यन्त गुणवन्ति च ॥२५॥ तान्येनान्यद्य पश्यामि निरानन्दानि सर्वशः। स्रस्तपणेरनुपथं विक्रोशद्भिरिव द्रुमैः ॥२६॥ नाद्यापि श्रूयते शब्दो मत्तानां मृगपक्षिणाम् । संरक्तां मधुरां वाणी कलं व्याहरतां बहु ॥२७॥ तानीति ॥ २२ ॥ प्रकारान्तरमप्याह-अरण्येति ॥२३॥ नहीति । यानैः शिविकादिभिः । निर्यान्तः नगरान्निर्गच्छन्तः अभियान्तः। प्रविशन्तः ॥२४॥ उद्यानानीति । मत्तानि फलपल्लवमकरन्दास्वादेन मत्तशुककोकिलभ्रमरादियुक्तत्वान्मत्तानि प्रमुदितानि आलवालकरणदोहदसेचनादिना कन्द |लितानि ।रतिसंयोगेषु रत्यर्थसंयोगेषु । अत्यन्तगुणवन्ति विविधकुसुमलतागृहदीर्षिकाक्रीडापर्वतादिगुणयुक्तानि ॥२५॥ अद्य त्वाइ-तानीति । दुमैरुप लक्षितानि पश्यामीत्यन्वयः ॥ २६ ॥ नेति । अद्यापि सूर्योदयेऽपि । मत्तानां स्वस्वाभीष्टफलभोजनेन मलानाम् । अतएव संरक्ता राग सौधनिचयत्वादयोध्यायाः पाण्डुमृत्तिकावत्त्वम् ॥१९-२१॥ उद्यानानि हीत्यादिसाश्लोकमेकं वाक्यम् । यान्युद्यानानि सायारे क्रीडित्वोपरतैः समन्तादिप्रधावद्भिः नरेच प्रकाशितानीति शेषः । तान्यद्य कामिभिः परित्यक्तानि सन्ति ममान्यथा सदन्तीव प्रकाशन्त इति सम्बन्धः ।। २२ ॥ अरण्यभूतेत्यर्धमेकं वाक्यम् ॥२३॥ मत्तप्रमुदितानि मत्तानि फलपल्लवमकरन्दास्वादनेन भत्तशुककोकिलभ्रमरादियुक्तत्वान्मत्तानि प्रमुदितानि आलवालकरणदोहदसेचनादिना कन्दलितानि अत्यन्त M॥२२६॥ गुणवन्ति । विविधकुसुमलतागृहदीपिकाक्रीडापर्वतादियुक्ततया गुणवत्त्वम् ॥२४॥२५॥ सस्तपर्णैरत एव विक्रोशद्भिरिव द्रुमैरुपलक्षितानि अत एव निरानन्दानि सत्य-सरत नानारागसहिता मधुर वाणी न्याहरला पक्षिणां कलं ध्याहरतां मृगाणामिति मुद्धचा विवकेनान्वयः ॥ २७ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy