SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टी.प्र.का. वा.रा.भू.पत मार्गशोधकाः । स्ववारं समास्थाय स्वस्वशोध्यमार्गशोधने अन्योन्यपर्यायकरणं प्राप्य “निवहावसरी बारी" इत्यमरः। विविधोपेतैः विविधाः ॥२४७॥जानानाप्रकाराः तानुपतः, नानाविधरित्यर्थः । करणेः खनित्रपिटककुठारादिभिः सह पुरस्तात् संप्रतस्थिर ॥ ५॥ लताः मागोवरणीभूताः शाखा स०८० ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः । करणैर्विविधोपेतैः पुरस्तात् सम्प्रतस्थिरे ॥ ५॥ लता वल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च । जनास्ते चक्रिरे मार्ग छिन्दन्तो विविधान् दुमान् ॥६॥ अवृक्षेषु च देशेषु केचिदक्षानरोपयन् । केचित् कुठारैष्टद्देश्च दावैश्छिन्दन क्वचित् क्वचित् ॥ ७॥ अपरे वीरणस्तम्बान बलिनो बलवत्तराः। विधमन्ति स्म दुगाणि स्थलानि च ततस्ततः ॥८॥ अपरेऽपूरयन् कूपान पासुभिः श्वभ्रमायतम् । निम्नभागांस्ततः केचित्समांश्चक्रुः समन्ततः॥ ९॥ “समे शाखालते" इत्यमरः । वल्लीः वीरुधः । गुल्मान कक्षान्।स्थाणून शंकून् । “स्थाणुरस्त्री ध्रुवः शङ्कः" इत्यमरः ॥६॥ टकः पाषाणभेदनादि साधनैः । "टङ्कः पाषाणदारणः" इत्यमरः । दात्रै वित्रैः "दावं लवित्रम्" इत्यमरः। छिन्दन अच्छिन्दन ॥ ७॥ वीरणस्तम्बान् वीरणतृणकाण्डान् । विधमन्ति स्म अदहन् । "ध्मा शब्दाग्निवकसंयोगयोः" इत्यस्मात् धातोधमादेशः। बलिनः रूठमूलान्, छेत्तुमशक्यानित्यर्थः। दुगांणि गन्तुमशक्यानि निम्रान्त्रतस्थलानीत्यर्थः । स्थलानि समानि चकुरिति शेषः ॥ ८॥ कूपान् मार्गस्थान् । आयतं श्वभ्रमवटंच पांसुभिरपूरयन् । निम्रभागांश्च पांसुभिः समांश्चकः, प्रपूयति शेषः । यद्वा पूर्वश्लोके दुर्गाणि तृगलतादिच्छन्नानि स्थलानि च विधमन्ति स्मेति योजना । अतो न पुनरुक्तिः ॥९॥ दुःखात्मकत्वेपि जनौघस्य इष्टत्वं रामदर्शनकुतूहलात् । तमुद्देशं प्रयान रामाधिष्ठितप्रदेशमुद्दिश्य गच्छन् जनौधः अशोभत ॥ ४ ॥ त इति । ते मार्गशोधकाः पूर्वोक्ताः स्ववारं स्वस्वसमूहम् । समास्थाय प्राप्य । "वारसनातसत्रयाः" इत्यमरः । विविधोपेतैः पिटकखनित्रकुठारादिनानाप्रकारोपेतैः करणः कर्म कर्तुं पुरस्तात सम्प्रतस्थिर इति योजना ॥ ५ ॥ लता इति । लताः शाखा: “समे शाखालते" इत्यमरः ॥ ६॥ अवृक्षेधिति । टहै। पाषाणदारकै दात्रै लवित्रैः ॥ ७॥ अपरे इति । अपरे बलवत्तराः दुर्गाणि स्थलानि विषमभूप्रदेशान प्राप्य, तत्रत्यानिति शेषः । बलिनः रूहमलान वीरणस्तम्बान् उशीर जातितणविशेषान् ततस्ततो ॥२४॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy