________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
विहारस्तु परिक्रमः" इत्यमरः ॥११॥ कुशेति । त्वया सह गच्छन्त्या मम तुलाजिनसमस्पर्शाः तूलं तूलपिण्डः, अजिनं कन्दल्याद्यजिनम् “कुदली टी.अ.का. कन्दलीचीनचमूरुप्रियका अपि । समूरुश्चेति हरिणा अमी अजिनयोनयः॥" इत्यभिधानात् । भवन्तीतिशेषः ॥ १२॥ महावातति । पराद्धय श्रेष्ठं स.३० चन्दनं वासितम् , चन्दनचूर्णमित्यर्थः ॥ १३ ॥ शालेष्विति । शाहलेषु बालतृणवत्प्रदेशेषु, शिश्ये त्वया सहेतिशेषः । कुथाः चित्रकम्बलाः। आस्त कुशकाशशरेषीकायेच कण्टकिनो द्रुमाः। तूलाजिनसमस्पशा मार्गे मम सह त्वया ॥ १२॥ महावातसमुद्भूतं यन्मामपकरिष्यति। रजोरमण तन्मन्ये परायमिव चन्दनम् ॥ १३॥ शादलेषु यथा शिश्ये वनान्ते वनगोचर। कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः॥ १४ ॥ पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु । दास्यसि स्वय माहृत्य तन्मेऽमृतरसोपमम् ॥१५॥ न मातुने पितुस्तत्र स्मरिष्यामि न वेश्मनः । आत्तवान्युपभुजाना पुष्पाणि च फलानि च ॥१६॥ न च तत्र गतः किञ्चिद्रष्टुमर्हसि विप्रियम् । मत्कृते न च ते शोको न भविष्यामि दुर्भरा
॥ १७॥ यस्त्वया सह स स्वर्गों निरयो यस्त्वया विना । इति जानन परां प्रीति गच्छ राम मया सह ॥१८॥ शरणानि कौसुम्भोत्तरच्छदाः तैयुक्तेषु तल्पेषु ॥ १४॥ १५॥ नेति । मातुरित्यादौ "अधीगर्थदयेशाम्-" इतिषष्टी । आर्तवानि तत्तहतुसमुत्पन्नानि d॥१६॥ म चेति । तत्र वने । गतस्त्वं मत्कृते मन्निमित्तम् । किञ्चिद्विप्रियं दुःखं द्रष्टुं नार्हसि ते शोकश्च न भवेत् । अतो दुर्भरा दुःखेन भर्तव्या, न भविष्यामि ॥ १७॥ किं बहनोक्तेन ? निश्चितमेकं संक्षेपतः शृवित्याह-य इति त्वया सह यो वासः स स्वर्गःमेस्वर्गप्तमः। खया विना यो वासः सः। शयनेष्विव पथि परिश्रमो मे न भविता न भविष्यतीति योजना ॥ ११॥ कुशेति । तूलाजिनसमस्पर्शाः अजिनानि प्रियकादिमृगाजिनानि ॥ १२ ॥ १३ ॥ शालेष्विति । शावलेषु यथा शिश्ये, त्वया सहेतिशेषः। ततः शादलशयनात कुथास्तरणतल्पेषु किंस्यादिति योजना। आस्तरणानि कोसुम्भोत्तरच्छदा॥१४॥१५॥ न मातुरिति । न मातुरित्यादौ कर्मणि षष्ठी । आर्तवानि तत्ततो जातानि ॥ १६ ॥ १७ ॥ सिद्धान्तमाह-यस्त्वयेति । त्वया सह यः सः स्वर्गः । त्वया विना यः
सत्य-यस्त्वयेत्यत्रत्ययुष्मघटम्दस्य तारकालीनसम्बोयरामत्वविशिष्ट शक्तिः। रामत्वस्यैव शक्यतावच्छेदकत्वम् । तत्कालीनसम्बोव्यवस्पचशक्यतावच्छेदकताबच्छेदकत्वम् । विशेषणत्वं च तत्पदजन्यबोधविषयत्वम् । उपलक्षणत्वं च तत्पदजन्यबोधविषयत्वेन शक्त्यविषयत्वम् । एवं मयेत्यस्मन्छन्दस्प तःकालीनस्वतन्त्रोचारपितृसीतात्वविशिष्टे वस्तुनि शक्तिः । उक्तरीत्या सीतात्वादेरेव विशेषणादित्वाच्छक्यतावच्छेदकत्यादि बोध्यम् ।
॥१२॥ तथा च इदानी सीतासम्बोध्यरामेण सहवास इति यत् स स्वर्ग: । दिना तु यो वासः स निरव इति जानन् राम इदानी स्वतन्त्रोच्चारयित्र्या सीतया सह प्रीति हर्ष गच्छ प्राप्नुहीति उपलक्षणार्थघटित लोकार्थः । स्वतन्त्रेति विशेषणान्न मयेत्यस्माद्वाल्मीके!धः । अनयेव दिशा "मादृशो न परः पापी" "दासोहमिति मां मत्वा " इत्यादयः समाधातम्याः ॥१८॥
For Private And Personal Use Only