________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
राज्यव्यापारकेशाभावात् अपूर्वदर्शनसौख्याचेति भावः ॥२९॥ महता प्रबन्धेनोक्तं संग्रहेण दर्शयति-नेति । यवीयसी कनिष्ठा । कानिष्ठ्यं महिषीत्रया पेक्षया, न तेऽम्बा मध्यमेत्यत्र मध्यमात्वं सर्वराजपत्न्यपेक्षया। देवाभिपन्ना देवाविष्टा । तथाप्रभावं ताशप्रभावयुक्तम्, अप्रतिहतप्रभावमित्यर्थः ॥३०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वाविंशः सर्गः ॥२२॥ पूर्व देवस्य प्रबलत्वेन राज्यविपर्यये
न लक्ष्मणास्मिन खलु कर्मविघ्ने माता यवीयस्यतिशङ्काया। दैवाभिपन्ना हि वदत्यनिष्टं जानासि दैवं च तथाप्रभावम् ॥ ३०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ इति ब्रुवति रामे तु लक्ष्मणोऽधश्शिरा मुहुः । श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः ॥ १॥ तदातु बदाभृकुटी भ्रुवोर्मध्ये नरर्षभः । निशश्वास महासर्पो बिलस्थ इव रोषितः ॥२॥ तस्य दुष्प्रतिवीक्षं तद्धृकुटीसहितं तदा। बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥३॥ अग्रहस्तं विधुन्वंस्तु हस्तिहस्तमिवात्मनः । तिर्यगूर्व शरीरे च
पातयित्वा शिरोधराम् ॥ अग्राणा वीक्षमाणस्तु तिर्यग् भ्रातरमब्रवीत् ॥४॥ वन संतापः कार्यः । धर्मस्य सर्वश्रेयस्साधनत्वात् तन्मूलभूते पितृवचनकरणसत्ये अवश्यं कर्तव्ये मातृवचनं च पश्चात्तनत्वात्पश्चात्पालनीयमित्येतावत्
सयुक्तिकमुपपादितम् । तत्र पौरुषमेव बलं बलीयः । देवबलं तु दुर्बलानुसरणीयम्, धर्मश्वार्थकामविरोधेन कर्त्तव्य इति पूर्वपक्षं पूर्व संग्रहेण लक्ष्मणवाक्ये नोक्तं पुनस्तन्मुखेन प्रपञ्चयन् संग्रहेण सिद्धान्तं च दर्शयति-इतीत्यादिना । रामे मुहुः सुवति सति, लक्ष्मणः स्वानभ्युपगमभूचनायाधश्शिरास्सन् श्रुत्वा दुःखहर्पयोर्मध्यं धर्मे स्थिरोऽभूदिति हर्षे राज्यं त्यक्ष्यतीतिदुःखं च मनसा जगाम न तु वाचा प्रतिपादितवान् । इवशब्देनास्थिरत्वमुच्यते । उत्तरक्षणे माध्यस्थ्यत्यागस्य वक्ष्यमाणत्वात् ॥१॥ तदेति । तुशब्देन पूर्वावस्थातो विलक्षणावस्था मूच्यते । ध्रुवोर्मध्ये ललाटे धुकुटी कृत्वेत्यर्थः। बिलस्थः पेटि। काबिलस्थानतु वल्मीकस्थः। तदानीं रोपासम्भवात् ॥२॥ तस्येति । दुष्प्रतिवीक्षम् अभिमुखतया दुर्निरीक्षं तस्य मुखम्॥३॥क्रोधविकारं दर्शयतिसाधनम् ॥ २९ ॥ उपदिष्टं परमप्रयोजनं निगमयति-न लक्ष्मणेति । देवाभिपन्नाः प्रारब्धप्रस्ताः त्वं च देवं यथाप्रभाव जानासि, अतो नातिशङ्कनीया ॥३०॥ke इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां द्वाविंशः सर्गः ॥ २२ ॥ इति युवतीति । दुःखहर्षयोर्मध्य जगाम । ज्येष्ठस्य धर्मे धैर्य दृष्ट्वा किषिप्रहृष्टः राज्यत्यागं दृष्ट्वा दुःखितश्च, एषा दुःखहर्षयोर्मध्यगतिः ॥ १-३ ॥ अग्रहस्तं विधुन्वनिति । एवं रामेण क्षमापणाय गृहीत
सत्य-रोषितः अन्येन को प्राषितः । सर्पनिदर्शनेन शेषात्मकताविशेष कविरवगमयामासेत्यबसेयम् ॥ २ ॥
For Private And Personal Use Only