SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Si Kalassagarsur Gyarmandir ी.अ.को ॥६॥ भास्करश्चन्द्रः ॥ १७॥४८॥ वेदा इति । सहाङ्गविद्याः अङ्गभूतशिक्षादिविद्यासहिताः। ब्रह्माणं बोधयन्ति मृष्टयुपयोगितत्तदर्थबोधं जनयन्ति। तथाइ मनुः-"नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादी देवादीनां चकार सः॥” इति ॥४९॥आदित्य इति । भूतघरा सर्वप्राणिधरां पृथिवीं बोधयति विशेषणद्वारा पृथ्वीबोधनम्, अद्य बोधयामीत्यन्वयः ॥५०॥ उत्तिष्ठेति । कृतकौतुकमङ्गलः कृतं कौतुक इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः । सोऽजयदानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥४८॥ वेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम् । ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ ४९ ॥ आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् । बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥५०॥ उत्तिष्टाशु महाराज कृत कौतुकमङ्गलः। विराजमानो वपुषा मेरोरिव दिवाकरः ॥ ५० ॥ सोममूर्यों च काकुत्स्थ शिववैश्रवणावपि । वरुण श्चानिरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ ५२॥ गता भगवती रात्रिः कृतं कृत्यमिदं तव । बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ ५३॥ उदतिष्ठत रामस्य समग्रमभिषेचनम् । पौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ॥ ५४॥ स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति । क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ ५५ ॥ हेतुभूतं मङ्गलाचरणं येन स तथोक्तः, सर्वानन्दोत्पादनाय कृतदेहालङ्कार इत्यर्थः । यद्वा कौतुकम् उत्सवः। कृतोत्सवार्थमङ्गलानुष्ठान इत्यर्थः । मेरोर्दिवा कर इव दिवाकरस्य प्रधानमेरोरुत्थानं मेरुसम्बद्धरथाक्षद्वारेति ज्ञेयम् ॥ ५० ॥५२॥ गतेति । सर्वानन्दकररामाभिषेकमहोत्सवोपयुक्तत्वादात्रिर्भ गवतीति स्तूयते ॥ ५३॥ उदतिष्ठतेति । “उदोऽनूर्वकर्मणि" इत्यात्मनेपदम् । उपस्थितमित्यर्थः। अभिपेचनं अभिषेकसाधनम् । उपतिष्ठतीति इन्द्रमिति । अस्यां वेलायाम् उदयवेलायाम् ॥ ४८ ॥ ४९ ॥ आदित्य इति । बोधयत्यद्य पृथिवीमिति, उदयास्तमयाभ्यामिति शेषः ॥ ५० ॥ कृतकौतुकमङ्गल कृतानि कौतुके अभिषेकोत्सवे मङ्गलानि येन स तथोक्तः, सर्वानन्दोत्पादनाय कृतदेहालङ्कार इत्यर्थः ।। ५१ ॥ ५२ ।। गनेति । तव यत्कृत्य कर्तव्य रामाभिषेकाय, अस्मदादिभिः तदिदं सर्व कृतम् ॥ ५३ ॥ उदतिष्ठतेति । अभिषेचनम् अभिषेकोपकरणम् समयमुदतिष्ठत उपस्थित मित्यर्थः । नेगमेः वणिग्जनैः ॥ ५४-५६॥ ॥६ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy