________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५४॥
TAIस.१२
नेन मानसज्ञानेन पश्यन्नपि नन्दामि । दृष्ट्वा पुनः साक्षात्कृत्य तु युवेव भवामि, युववद्धृष्टपुष्टाङ्गो भवामि ॥६॥ विनेति । प्रवृत्तिः सञ्चारः। चेतना बुद्धिःटी .अ.कां वज्रधरपक्षे प्रवृत्तिशब्देन जीवनविषयप्रवृत्तिरुच्यते ॥ ७॥ विनाशकामामिति । मोहात् आवासयं, गृह इतिशेषः। सी सर्पजातिः। जातिलक्षणो की। त्वं मोहादडून धृतासि । तेन अधारणेन ॥८॥ मयेति । सलक्ष्मणेन रामेण मया च हीनो भरतस्त्वया सह पुरं राष्ट्र बान्धवांश्च निहत्य प्रशास्तु पुरादि विनापि सूर्येण भवेत्प्रवृत्तिरवर्षता वचधरेण वापि । रामं तुगच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे ॥१०७॥ विनाशकामामहिताममित्रामावासयं मृत्युमिवात्मनस्त्वाम् । चिरं बताङ्केन धृतासि सी महाविषा तेन हतोऽस्मि मोहात् ॥१०८॥ मया च रामेण च लक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह । पुरं च राष्ट्रं च निहत्य बान्धवान ममाहितानां च भवाभिहर्षिणी ॥१०९॥ नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे।
न नाम ते केन मुखात्पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा ॥ ११०॥ हननरूपं प्रशासनं करोतु । ममाहितानां शत्रूणां च अभिहर्षिगी भवेतिसम्बन्धः ॥१०९॥ नृशंसवृत्त इति । नृशंसवृत्ते क्रूरव्यापारे ! व्यसनप्रहारिणि क्षते प्रहारन्यायेन विपदि प्रहरणशीले। रामविरहासहनं विपत् तत्र प्रहारः पुनःपुनश्चोदनम् । त्वम् इह देशे । अद्यास्मिन् काले । प्रसव पति स्वातन्त्र्यं तिरस्कृत्य । यद्वाक्यं भाषसे तत्र ते मुखात् दशनाः सहस्रधा विशीर्णाः सन्तः केन नाम हेतुना न पतन्तीति सम्बन्धः ॥ ११ ॥ आगतमन्तिके दृष्ट्वा चिरवृद्धोप्यहं पुनर्युवेव युवबद्भवामि हृष्टपुष्टान्तर्बहिःपरिकरो भवामीत्यर्थः ॥ १०६ ॥ विनेति । हिशब्दो यद्यप्यर्थे, सूर्येण विना यद्यपि प्रवृत्तिः सवाररूपा भवेत् । तथा बज्रधरण अवर्षतापि, प्रवृत्तिजीवनरूपा यद्यपि स्यात् तथापि राममितो गच्छन्तं समीक्ष्य कश्चिदपि अननुभूतरामस्वमा
बोपि लोको न जीवेदिति मे चेतना धीः, मम जीवनं तु कैमुनिकसिद्धमिति भावः ॥२०७॥ विनाशेति । साँ सर्पलक्षणामोहादडून धृतासि, तेन अवधारणेन च वातना ॥ १०८ ॥ मयेति । अहितानामभिहर्षिणी ममामिवेष स्नेहयुक्ता भवेत्यर्थः ॥ १०९॥ नशंसेति । व्यसनप्रहारिणि आपापद्रवकारिणि । इह देशे अघ काले|VIman प्रसह्य पतिपत्नीभावं तिरस्कृत्य क्रूरं वाक्यं भाषसे यत् अतः ते दशनाः केन नाम हेतुना मुखाद्विशीर्णमाना न पतन्ति । न जान इति शेषः ॥ ११ ॥
विषम-मम अहिताना शत्रूणाम् , अभिमाषणशीला मब वार्ताकरणयोग्पबान्धवामावादिति भावः ॥ १.९ ॥
For Private And Personal Use Only