SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir गमनं भरतस्याभिषेचनमित्येवंविधमेतद्वाक्यं कस्य केनोपदिष्टमित्यर्थः । यदा कस्य सह्यमितिशेषः ॥२॥धिगिति । शठाः गूढविषयकारिण्यः । कौसल्यादिषु तदसम्भवादाह न ब्रवीमीति ॥३॥ अनर्थभाव इति । मन्निमित्तं मत्कारणकं रामे रामनिमित्तकं वा ॥४॥ परित्यजेयुरिति । कृत्स्नं जगत् Mगच्छतीति व्युत्पत्त्या जगच्छब्देन जीववर्ग उच्यते । सर्वशब्देन स्थावरजातमुच्यते । कुपितं त्वां प्रतीति शेषः ॥५॥ अहमिति । अहं पुनः अहं तु । M धिगस्तु योषितो नाम शठाःस्वार्थपरास्सदा।न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ ३॥ अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निविष्टभावे । किमप्रियं पश्यसि मानिमित्तं हितानुकारिण्यथवापि रामे ॥४॥ परित्यजेयुः पितरो हिपुत्रान भार्याः पतींश्चापि कृतानुरागाः। कृत्स्नं हि सर्व कुपितं जगत् स्याददृष्ट्वैव रामं व्यसने निमग्नम् ॥५॥ अहं पुनर्देवकुमाररूपमलंकृतं तं सुतमावजन्तम् । नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्यवेव ॥ १०६॥ मत्स्वभावः लौकिकेभ्यो भिन्नः। देवकुमाररूपानसर्गसुन्दरम् । अलंकृतम् अलङ्कारैरतिशयितशोभम् । चन्द्रकान्ताननमित्यस्य हदि विपरिवर्तमानत्वात्त मित्युक्तम् । सुतं सौन्दर्यायभावेपि सुतत्वप्रयुक्तप्रेमास्पदम् । आवजन्तं 'मत्तमातङ्गगामिनम्' इत्युक्तरीत्या गमन कालिकसम्भ्रमविशेषशालिनम् । दर्श समस्यारण्यगमनं भरतस्याभिषेककर्मणः फलम् । यद्वा एतद कस्य ऋग्स्य वाक्यमुपदेशः ॥१०२॥ कैकेय्याः दोर्जन्यं दृष्ट्वा दशरथः स्त्रीमा निन्दाति-धिगम्विति। Palयोषितो धिगस्तु नाम, स्त्रियो निन्द्या इत्यर्थः । ननु स्त्रीमात्रनिन्दा कथं क्रियते ! साध्वीनां विद्यमानत्वादित्यत आह नेति । सर्वाः खियो धिगस्विति न ब्रवीमि, किन्तु भरतस्यैव मातरं धिगस्त्विति ब्रवीमीमि योजना ॥ १०३ ॥ अनर्थभावे-अनर्थः स्वपरानर्थसाधनभूनः भावः अभिप्रायो यम्याः सा नथा, निविष्टो निवेशितो भावो दुष्टभावो यस्याः सा तथा, अर्थपरे स्वार्थसाधनपरे ! मनिमित्तं मद्धेतुकम् । किमप्रियम् अपकारं पश्यामि कृत्यजगद्धितानुकारिणि गमे वा ॥ १०४॥ परित्यजेयुरिति । कृतानुरागत्वं पुत्रपतिभार्याणां त्यागानौचित्यहेतुः, यथोचितं लिङ्गविपरिणामः पुत्रादिषु योज्यः। अपिशदात्पतयश्च कृतानुगगा भार्यास्त्यजेयु रिति योज्यम् । किश्च रामप्रब्राजनसाधनं त्वद्यापारं दृष्ट्वा रामं च त्वदशाद्वयसने निमग्नं दृष्ट्वा सर्व जगत त्वां प्रत्येष कुपितं स्यात् ॥ २०५॥ अन्ततः स्वम्य घरामं विना जीवनव्यतिरेकं दर्शयिप्यन् तदन्वये स्वजीवनानन्वयं दर्शयनि-अहमित्यादिना । आवजन्तम् आगच्छन्तं पश्यन्नई दर्शनेन तम्य दूरदर्शनेनापि नन्दामि ।। सत्या -देवकुमाररूपं देवस्य हरेः कुमारो मारस्तस्य रूपमिव मां यस्यासी तथोक्तः ॥ १० ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy