SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir चा.रा.भ. ॥५३॥ पालयिष्यसि ॥ ९३-९६ ॥ त्वमित्यावर्धत्रयमेकान्वयम् । अकीदिवयरूपातं राजपुत्रीवादेन राजपुत्रीव्यपदेशेन मम वेश्मनि न्यवसः । परिभवःटो .अ.का? महाजनसमक्षं धिक्कारः। अवज्ञा क्षुद्रत्वेन प्रतिपत्तिः॥ ९७ ॥ ९८॥ यस्येति । सूदाः पाचकाः। अहंपूर्वाः अहमहमिकावन्तः । प्रशस्तम् “आयुःस.१२ प्रियं चेद्भरतस्यैतद्रामप्रवाजनं भवेत् । मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ ९४॥ हन्तानार्ये ममा मित्रे सकामा भव कैकयि । मृते मयि गते रामे वनं पुरुषपुङ्गवे ॥ ९५ ॥ सेदानीं विधवा राज्यं सपुत्रा कार यिष्यसि ॥ ९६॥ त्वं राजपुत्रीवादेन न्यवसो मम वेश्मनि। अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे । सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ ९७॥ कथं रथैविभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः। पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ ९८॥ यस्य त्वाहारसमये सूदाः कुण्डलधारिणः । अहंपूर्वाः पचन्ति स्म प्रशस्तं पानभोजनम् ॥ ९९ ॥ स कथं नु कषायाणि तिक्तानि कटुकानि च । भक्षयन वन्यमाहारं सुतो मे वर्तयिष्यति ॥१०॥ महाईवस्त्रसंवीतो भूत्वा चिरसुखोषितः । काषायपरिधानस्तु कथं भूमौ निवत्स्यति ॥ १.१॥ कस्यैतदारुणं वाक्यमेवंविधमचिन्तितम् । रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ १०२॥ सत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः । रस्याः स्निग्धाः स्थिरा या आहाराः सात्विकप्रियाः ॥" इत्युक्तप्रकारेण श्रेष्ठम् ॥ ९९॥ स इति । कषायादित्रय रूपं वन्यमाहारं भक्षयन् कथं नु वर्तयिष्यति केनप्रकारेण जीविष्यति ॥१००॥ महाति । महाहेण अतिश्लाघ्येन वस्त्रेण । संवीतः संवृतः। चिरसुखो। पितः चिरकालं सुखास्तरणोषितः। कापायपरिधानः कपायेण रक्तं कापायम् । काषायं परिधानं वस्त्रं यस्य स तथोक्तः।।१०१॥ कस्येति । रामस्यारण्य हन्तेत्यर्ध भिन्नं वाक्यम् ॥ ९५ ॥ ९६ ॥ त्वमित्यर्धत्रयमेकं वाक्यम् । राजपुत्रीवादेन राजपुत्रीति व्यपदेशमात्रेण लोके अप्रत्यक्षेप्यकीर्तिः, परिभवः महाजनसमक्ष धिक्कारः, अवज्ञा अवमतिः, यतो न्यवसः अत पतत्सर्व में भविष्यतीति भावः ॥ २७॥९८॥ यस्येति । सदाः पाचकाः, अहंपूर्वाः अहङ्कारपूर्वाः । प्रशस्त पानभोजनं सात्विकाहारः ॥ ९९॥ स कथञ्चिति । कटुकानि चेत्पत्र कन्दमूलानीति विशंप्यमध्याहार्यम् । वर्तयिष्यति जीविष्यति ॥ १० ॥१०१॥ कस्येति ।। For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy