________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
बा.रा.भू.
चतुर इत्यर्थः। संदृष्टव्ययकर्मवित् "कश्चिदायस्य चाईन चतुर्भागेन वा पुनः। पादभागैत्रिभिवापि व्ययः संचोद्यते बुधैः ॥” इत्यादिशास्त्रावगतव्यय टी.अ.कां. मर्मज्ञः॥२६॥श्रेष्ठयमिति । शास्त्रसमूहेषु वेदवेदाङ्गेषु श्रेष्ठयं महातात्पर्यज्ञत्वं प्राप्तः। व्यामिश्रकेषु संस्कृतभाषात्मककाव्यनाटकालङ्कारादिषु च श्रेष्टयं प्राप्त इत्यनुषङ्गः । अर्थधर्मों संगृह्य सुखतन्त्रः सुखपरतन्त्रः । अर्थधर्मसंग्रहणपूर्वकमेव सुखसेवी, नतु केवलकामपरतन्त्र इत्यर्थः । न चालसः अर्थ
श्रेष्टचं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च। अर्थधर्मों च संगृह्य सुखतन्त्रो न चालसः ॥ २७॥ वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् । आरोहे विनये चैव युक्तो वारणवाजिनाम् ॥ २८॥ धनुर्वेदविदा श्रेष्ठो लोके
तिरथसम्मतः। अभियाता प्रहर्ता च सेनानयविशारदः।अप्रधृष्यश्च सङ्ग्रामे क्रुद्धैरपि सुरासुरैः॥२९॥ धर्मसंग्रहे निरालस्यः ॥ २७ ॥ वैहारिकाणामिति । वहारिकाणां विहारप्रयोजनानां "तदस्य प्रयोजनम् " इति ठकू । शिल्पानां गीतवादित्राणां चित्र कर्मादीनां च विज्ञाता विशेषज्ञः । अर्थविभागवित् “धर्माय यशसेऽर्थाय आत्मने स्वजनाय च । पञ्चधा विभजन वित्तमिहामुत्र च शोभते॥" इत्युक्त विभागवित् । वारणवाजिनां गजानामश्वानां च । आरोहे आरोहणे, विनये आरुह्य शिक्षणे च युक्तः समर्थः ॥ २८ ॥ धनुरित्यर्धाधिकः। धनुरादिस्व रूपप्रतिपादको वेदो धनुर्वेदः, उपवेदत्वादनुवैदस्य वेदत्वम् तद्विदा मध्ये श्रेष्टः, समर्मधनुर्वेदविदित्यर्थः । लोके सर्वत्र अतिरथानां अप्रतिहतस्थ । गतीनां सम्मतः पूजितः । “मतिबुद्धि-" इत्यादिना क्तः। "तेन च पूजायाम्" इति समासप्रतिषेधाभाव आषः । अभियाता शत्रुसमागमानन्तरं । स्थानवित् । समयज्ञः चकाराच्छिष्टानुपालनस्य समयज्ञ इत्यर्षः । आयकर्मणि न्यायप्राप्यधनसम्पादनकर्मणि । उपायज्ञः तद्विषयोपायज्ञः, पुष्पेभ्यो मधु मधुकर dl इव प्रजाभ्योऽपीडनेनैव धनं सम्पादयितुं चतुर इत्यर्थः । संदृष्टव्ययकर्मकृत " कश्चिदायस्य चार्थेन चतुर्भागेन वा पुनः । पादभागस्त्रिभिर्वापि व्ययः सञ्चोद्यते तथा ॥” इति शास्त्रदृष्टव्ययकर्मजः ॥ २६ ॥ श्रेष्ठयमिति । शास्त्रसमूहेषु न्यायवैशेषिकवेदान्तादिशास्त्रसमहेषु । व्यामिश्रकेषु संस्कृतप्राकृतादिभाषात्मककाव्य नाटकालङ्कारादिषु श्रेष्ठचं श्रेष्ठता निपुणतां प्राप्त इत्यर्थः। अर्थधर्मी सङ्गृह्य अनुरुध्य सुखतन्त्रः कामप्रधानः अर्थधर्मापरित्यागेन कामसेवीत्यर्थः । न चालसः कर्तव्यकार्येषु निरुत्साहत्वमालस्यं तद्रहितः ॥ २७ ॥ वैहारिकाणां विनोदार्थानां चित्रकर्मादीनां विज्ञाता । किन अर्थविभागवित "धर्माय यशाप आत्मने । स्वजनाय च । पञ्चधा विभजन वित्तमिहामुत्र च शोभते ॥" इत्युक्तप्रकारेणार्थविभागवित् । वारणवाजिनामारोहे आरोहणे विनये विविधगतिनयने शिक्षणेपि युक्तः सन्नद्धः ॥२८॥ धनुरिति । अभियाता शत्रूणामभिमुखं याता । प्रहर्ता शत्रणाम् । सेनानयविशारदः सेनानवश्वक्रादिव्यूहन्यासः तब विशारदः निपुणः ॥२९॥
For Private And Personal Use Only