SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmander वा.रा.भू १२०॥ पृथक् ॥ २५ ॥ इतीति । धनाध्यहं कोशगृहाधिकृतम् ॥२६॥ तत इति । अस्य रामस्य ॥ २७ ॥ तत इति । बालद्धभ्यः बालेभ्यो वृद्धभ्यश्चेपाटी. को, त्यर्थः ॥२८॥ तत्रेति । तत्र तस्मिन् काले देशे वा । पिङ्गलः पिङ्गलवर्ण इति दारिद्यलक्षणोक्तिः। पिङ्गलकेशो वा । गायः गर्गमुनिबंश्यः । उच्छवृत्तिःस. ३२ उन्छेन एकेको धान्यग्रहणेन वृत्तिर्जीवनं यस्य तथा । क्षतवृत्तिरितिपाठे-क्षतेन खननेन जीवनं यस्येत्यर्थः । खननलब्धकन्दमूलादिजीवन इत्यर्थः। इत्युक्त्वा दुःखितं सर्व जन तमुपजीविनम् । उवाचेदं धनाध्यक्ष धनमानीयतामिति ॥२६॥ ततोऽस्य धनमाजहुः सर्वमेवोपजीविनः । स राशिः सुमहाँस्तत्र दर्शनीयो ह्यदृश्यत ॥ २७॥ ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः । द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत्॥२८॥ तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः । उञ्छवृत्तिवने नित्यं फालकुदाललाङ्गली ॥२९॥ तं वृद्धं तरुणी भार्या पालानादाय दारकान् । अब्रवीद्ब्राह्मणं वाक्यं दारिद्ये णाभिपीडिता ॥३०॥ अपास्य फालं कुद्दालं कुरुष्व वचनं मम । रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि ॥ ३३ ॥ स भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् । स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ॥ ३२॥ फालकुहाललागली फल्पते अनेनेति फालः द्वैधीकरणसाधनं कुठारशङ्कलादिकम् । कुद्दालः खननसाधनम्, खनित्रमितियावत् । लागलं हलाकार फलाकर्षणसाधनभूतो दण्डविशेषः तद्वान् । एवं वनवासी कश्चिदरिद्रो गृहस्थः देवात्तत्र नगरे तदानी सङ्गतोऽभूदितिभावः ॥ २९ ॥ तमिति । दारकान् पुत्रकान् ॥३०॥ अपास्येति । कुद्दालमिति लाङ्गलस्याप्युपलक्षणम् । दर्शयेति भार्यापुत्रसहितमात्मानमित्यर्थः। “गतिबुद्धि-"| इत्यादिना द्विकर्मकत्वम् । यदि दर्शयसि तदा किञ्चिदवाप्स्यसीत्यर्थः । किञ्चिदिति स्वभाग्यहान्यपेक्षयोक्तम् ॥३१॥ स इति । दुश्छदाम् अति ।। अशून्यं कार्यमित्यस्यायमर्थः-युप्माभिरञोपविश्य रक्षणीयमिति ॥ २५ ॥ २६॥ तत इति । अस्य रामस्य ॥२७॥ तत इति । कृपणेभ्यः भूरि दापयेति शेषः ॥२८॥ तत्रेति । तत्र तस्मिन् काले देशे च पिङ्गलः पिङ्गलवर्णः, गायः तदंश्यः, क्षतवृत्तिःक्षतेन खननेन लब्धकन्दमूलादिना वृत्तिर्जीवनं यस्य स तथोक्तः । फालकुदाल लाङ्गली फालं द्वैधीकरणसाधनं कुठारादि, कुडालः खननसाधनं खनित्रम् । लाङ्गलं हलाकारः कर्षणसाधनभूतो दण्डविशेषः, तद्वान ॥ २९ ॥३०॥ राममिति । १ सभार्यपुत्रमात्मानमिति शेषः । दर्शयेति द्विकर्मकम् । यदि दर्शयसि तदा सर्वथा किनिदवाप्स्यसि ॥३१॥ स इति । दुश्छदामतिजीर्णत्वादाच्छादयितुमशक्यां यत्र । 1॥१२० सत्य-मम यदि राम दर्शयसि तहि किविदवास्यसे इत्यन्वयः । अनेन विजयस्य भार्या साहित्येन राम प्रति गमनं द्योयते । अत एव “ ततः समाखिजटः " इत्युक्तिस्सङ्गच्छते । यद्वा दर्शय स्वात्मानमिति शेषः । आगामियापक नुसत्रय परिडियते ॥ ३१ ॥ दुश्छदा दुःसन छादपितुं योग्याम् ॥ १२ ॥ H For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy