________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
करोतीत्यर्थः ॥ ३०-३२ ॥ तत्रेति । तत्र वरप्रदाननिमित्तम् ॥ ३३ ॥३४॥ सन्निदेश इति । सन्निदेशे नियमने ॥३५॥ भरत इति । यदेतदभिपेचनम् ।
तत्र मे याचितोराजा भरतस्याभिषेचनम् । गमनं दण्डकारण्ये तव चाद्यैव राघव ॥ ३३ ॥ यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि । आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु ॥३४॥ सनिदेशे पितुस्तिष्ठ यथाऽनेन प्रतिश्रुतम् । त्वयारण्य प्रवेष्टव्यं नव वर्षाणि पञ्च च ॥ ३५॥ भरतस्त्वभिषिच्येत यदेतदभिषेचनम् । त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ॥३६॥ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः। अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस
॥३७ ॥ भरतः कोसलपुरे प्रशास्तु वसुधामिमाम् । नानारत्नसमाकीर्णी सवाजिरथकुञ्जराम् ॥ ३८ ॥ अभिषेकसाधनम् । त्वदर्थे विहितं तेन सर्वेण राज्ञा भरतोऽभिषिच्यतेति योजना ॥ ३६-३८॥ रक्षितेन ॥ ३२ ॥ तत्रेति । तत्र-द्वयोर्वरयोर्मध्ये, एकेन भरतस्याभिषेचनम् अन्येन तव दण्डकारण्यगमनम् ॥ ३३ ॥ यदीति । आत्मानं चेति त्वया मदुक्त थे। कृतेः सशपथं प्रतिज्ञातत्वादित्याशयः ॥ ३४ ॥ सन्निदेश इति । सन्निदेशे नियोगसम्पादने ॥ ३५ ॥ अभिषेचनम् अभिषेकोपकरणम् ॥ ३६-३८ ॥
स-भषा भरतस्याभिषेचनं तवायव दण्डकारण्ये गमन चादीव राजा याचितः । गौर्युद्यते पय इतिवत्प्रधानकर्मत्वाद्राज्ञस्तवाचकाप्रथमा । " गौगे कर्मणि दुह्यादेः" इति वचनान् । कैकेय्या: सत्स्वभाव मयनयोक्त्या निरूपयति-दण्डकारण्य इति । हे आय! हे दण्डक अखिलशिक्षक ! त्वम् अरेण सहितो यः अरण्यः तस्मिन्, सुधासमुद्रये याचितः या रमया आचितः सम्यक् सम्बदः, नियावियोगीति यावत् । अततर्ड प्रल्पये अ इति भवति । अन्य विष्णोःखीई " पुंयोगादाच्यायाम् " इति ही । " अकारो वासुदेवः स्थालक्ष्मीरीकार उत्पते" इत्यभिधानात् । ई+आचितः इति स्थिते यणादेशे याचित इति भवति । तस्य तवेति । पूर्ववत्सर्वम् ॥ ३३ ॥ सत्यप्रतिज्ञ कर्तुमिच्छसीत्यनेन तस्य सामाभावान्मत्कार्य तब हस्ते विन्यस्तमिति बनयति । पितरं सत्यप्रतिझं कर्तुमर्हसीत्पनेनैव रामप्रतिज्ञायाः सत्यत्वलाभे पि
बचनं दाढर्याययुक्तं भवति । स्वपुत्रस्याभिलषितं नरश्रेष्ठत्वं पारवश्येन रामे प्रयुक्तम् । यथोक्तं कर्णामृते-"सौमित्रे क धनुर्धनुर्धनुरिति व्यमा गिरः पान्तु वः" इति । श्रीमा वते पश्चमे द्वितीये पूर्वचिति प्रति आग्नीधवचनम्-" का त्वं चिकीर्षसि च कि मुनिवर्य शैले" इत्यादि । तत्तापर्षे च"परिहासप्रलापादिष्वनां वाग भवेत् कचित् ।" इत्यादि पूर्ववस्वभावानुगुष्पं चोयम् ॥३४॥ सनिदेशे आज्ञायाम् । कैकेय्या राजमर्यादया द्वादश चतुर्विशल्यादि वर्षपर्यन्तमरण्यं प्रवेष्टव्यमिति वक्तव्ये 'नव वर्षाणि पश च' इति चतुर्दशवर्षोक्तिस्तु रावणस्यायुषां चतुर्दशवर्षागामेवावशिष्टत्वात् । द्वादशेत्युक्ती तदननादिकमरशान्तव्यमिति भवति । अधिकोक्तौ तु जोषं वस्तव्यमिति भवति । अतश्चतुर्दशेति देवो वादयामासेति ज्ञातव्यम् ॥ १५ ॥ अभिषेकशब्दस्य धजन्तवेपि तविशेषणस्यैदशब्दस्य नपुंसकत्वमुपपद्यते विशेष्यपदार्थस्याभिषेचनस्प नपुंसकत्वात् । यथोक्तम् " सम्बन्धमनुवातैष्यते " इति महाभाष्यब्याख्यानावसरे कयटेन " सम्बध्यत सम्बन्धम् । कर्मणि वञ् । नपुंसकस्याभिधेयत्वानपुंसकनिर्देशः" इति ।
545
For Private And Personal Use Only