SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie वा.रा.भू. एतेनेति । एतेन वरद्वयप्रदाननिमित्तेन ॥३९॥४०॥ इतीति । इवशब्देन अन्यान्यपि पषाणि बहून्युक्तानीति गम्यते । शोकं मुखवैवर्णादिका ॥७४॥ एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः। शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ॥३९॥ एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन।सत्येन महताराम तारयस्व नरेश्वरम् ॥४०॥ इतीव तस्यां परुषं वदन्त्यां न चैव रामः प्रविवेश शोकम् । प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्तः ॥ ४१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशः सर्गः ॥ १८॥ बाह्यविकारम् । प्रविव्यथे चापि रामविकारादर्शनेनाप्यधिकं विव्यथ इत्यर्थः ॥ ४१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बरख्याने अयोध्याकाण्डव्याख्याने अष्टादशः सर्गः॥१८॥ एतेनेति । एतेन वरद्वयपादाननिमिनेन ॥ ३९ ॥ ४० ॥ इतीति । शोकं मुखवैवादिबाह्यविकारम् । न प्रविष्य च मानसप्या च न प्राप्तवान, राजा तु) पुत्रव्यसनं भाविषियोगव्यसनम् ॥ ४१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारुयायां अयोध्याकाण्डप्याख्यायां अष्टादशः सर्गः ॥ १८॥ उपपादिव निपुणतरम " पाशानजनता स्वार्या पुतयः " पशुवासा वापर करे " उच्यते अनियत्तलिमानां विशेषणपदाना विशेष्यपदलिवमेध " इति न सर्व नियमः । " अहमेवेद सास्मि | भजागता मारमानं राबंदग, " इत्यादी मानिधारान् । समरिमरको विपदंशब्दवानपुसकत्वात् । किन्तु "कचिलिशानामर्थधर्मत्यमिति पक्ष विशेष्यपदप्रतिपाद्यार्थलिङ्गवमस्ति" लादिना । " मन्या मे सवालिपराज तिरेन, अनियुतायोगे सति निमियानुसरण न तु निमिधमस्ताति प्रयोगः " इत्यादिना तत्रैव यादुपाये खष्टमुक्तेः । अभियुक्तासरथ भगवान् वाल्मीकिरिति । निरू | तान्तवमेव " देवमभीषणतनम, " श्येतायाभवानभूतायाः "अमीबाहःखतपश्यति" इति टोकाया: व्याख्यानावसरे व्याख्यातारः । यद्वा इदमित्यस्तारण्पमित्यनेनान्वयः । इममिति पाठे तुनानुपपत्तिः ॥३७॥ पवारवस्त जिलम" इत्यात्मनेपदम । स्रोतममिति पदच्छेद यदि सत्याप्रति गिरमामानं वेन्युमाभ्यां प्रतिशतवागमात् अत्रापि निगमनकाले स्वेनात्मना सहितवासी नरेश्वरवेत्युत्तरपदलोपि समासे नरोतममितिवादोनगणो भवति । ततब स्वं नोम चलावेत्यर्थः। उत्तरमोकादियान यतै । लोकः येन संकिष्टबदनः निरीक्षितुं न शक्नोति स यमारमा धर्मराजः कुरुनरेन्द्रस्य धृतराष्ट्रस्प बचन मिव | १० ॥ चशम्द स्वार्थे । यथा राजा पुत्रव्यवामिततः सधा रामो नेति अतिवष्टान्तः । अलिप्त इत्यनेन रामस्य पुत्रत्वं पुजामनरकनायकत्वं लोकसाधारणं न भवति, अपि तु संसारतारकत्वमस्येति | ॥७ ॥ Kलोकोत्तरसन्तापं सूक्यति ॥ ११ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy