________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmandir
स्वेदनुदः स्वेदनिवर्तकः। “इगुपध-" इत्यादिना कप्रत्ययः । अनिलः वायुः। ततः गिरिद्वयादवी । इन्द्राद्याह्वानेन वाय्वाद्याह्वानमसिद्धम् ॥२४॥ तत इति । घनाः निरन्तराः “घनं निरन्तरं सान्दम्" इत्यमरः । पुष्पवृष्टयोऽभ्यवर्त्तन्त, आसन्नित्यर्थः ॥२५॥ प्रवचुरिति । प्रववुश्चोत्तमा वाता इति पूर्वोक्त स्यैवाविच्छेद उच्यते । वीणाः प्रमुमुचुः स्वरान्, वीणाशब्देन वीणावन्तो लक्ष्यन्ते । तदेकपरत्वव्यञ्जनाय स्वरान्मुमुचुः उत्पादयामासुः। असिश्छिनत्ती ततोभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः। दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २५॥ प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः । प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ २६ ॥ स शब्दो द्यां च भूमि च प्राणिनां श्रव णानि च । विवेशोच्चारितः श्लक्षणः समो लयगुणान्वितः ॥२७॥ तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् । ददर्श भारत सैन्यं विधानं विश्वकर्मणः ॥२८॥ बभूव हि समा भूमिः समन्तात्पञ्चयोजना । शादर्बहुभिश्छन्ना नीलवैडूर्यसन्निभैः॥२९॥ तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः । आमलक्यो बभूवुश्च चूताश्च फल
भूषणाः ॥ ३०॥ उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् । आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता ॥३१॥ तिवत् करणे कर्तृत्वोपचारो वा॥२६॥स शब्द इति । स शब्दः द्यां च भूमि चाधिवसतामिति शेषः। प्राणिनां श्रवणानि श्रोत्राणि विवेश । स शब्दः कीदृशः उच्चारितः वीणादिभिरुत्पादितः। शुक्ष्णः कोमलः । समःनिपादादिषु कुत्रचित् औत्कटयरहितः।मन्द्रमध्यमतारश्रुतिसाम्ययुक्तोवालियगुणान्वितःलयोM नाम नृत्तगीतवाद्यानामेककालविरामः, स एव गुणस्तेनान्वितः॥२७॥ तस्मिन्निति । अनेन गन्धर्वाप्सरसामागमनमात्रं सूचितम् । विधान निर्माणम् । तच प्रपञ्चयिष्यति चतुःशालानीत्यादिना ॥२८॥ देवताकृत्यमाह-बभूवेति । शादालतृणवत्प्रदेशेः। छन्त्रा व्याप्ता । नीलवेडूय॑सन्निभैः इन्द्रनील वैडूर्याभ्यां तुल्यैः ॥२९॥ तस्मिन्निति । तस्मिन् भूप्रदेशे। बीजपूरकाःमातुलुङ्गकाः । फलान्येव भूषणानि येषां ते फलभूषणा इति सर्ववृक्षविशेष णम् । आमलक्यो बभूवुरितिपाठः ॥३०॥ उत्तरेभ्य इति । वनमाहूतं कौबेरखनं दिव्योपभोगवत् दिव्योपभोगाईम् । नदीति जात्येकवचनम् । तीरजैः घनाः निरन्तराः ॥२५-२९॥ फलभूषणाः फलानि भूषणानि येषां ते तथा कपित्यादयो बभूवुः, आविर्बभूवुरित्यर्थः ॥३०॥ वनं कौबेरम् । नदीत्येतजात्येकवचनम् ।
सा-इनाः मेवाः । असुमदृष्टयः कुसुमवृष्टीः । भरद्वाजतपःप्रभावेण जलवर्षणशीलानामपि पुष्पानिवयित्वं द्रष्टव्यन् । यद्वा मेघपुष्पशब्दस्य जलवाचकत्वात्तत्पर्यायेण जलस्य ग्रहणमिति द्रष्टव्यम् ॥ २९ ॥
For Private And Personal Use Only