________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandie
चा.रा.भ. ॥२६३॥
नावां पञ्चशतानीत्यन्वयः । समन्ततः सर्वावतारेभ्यः ॥१०॥ अन्या इति । अन्याः क्षुद्राभ्यः पञ्चशतनाभ्यः अन्याः स्वस्तिकविज्ञेयाः स्वस्तिकः सर्वतो.टी.अ.का. भद्रः' इत्युक्तस्वस्तिकाख्यरचनाविशेषविशिष्टतया निर्मितत्वात् स्वस्तिका इति विज्ञयाः । ताश्च नौद्यसङ्घटनेन सम्पद्यन्ते । चतुर्ष कोणेषु महाघण्टा Mee
ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् । पञ्च नावां शतान्याशु समानिन्युः समन्ततः ॥१०॥ अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा वराः। शोभमानाः पताकाभिर्युक्तवाताः सुसंहताः॥ ११ ॥ ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् ।सनन्दिघोषां कल्याणी गुहो नावमुपाहरत् । तामासरोह भरतः शत्रुघ्नश्च महाबलः ॥१२॥ कोसल्या च सुमित्रा च याश्चान्या राजयोषितः। पुरोहितश्च तत्पूर्व गुरवो ब्राह्मणाश्च ये। अनन्तरं राजदारास्तथैव
शकटापणाः ॥१३॥ आवासमादीपयतां तीर्थ चाप्यवगाहताम् । भाण्डानि चाददानानां घोषस्त्रिदिवमस्टशत् ॥१४॥ धराः। वराः राजाहतया श्रेष्ठाः। शोभमानाः कनकरूषिततया शोभमानाः । युक्तवाताः फलककुडचकरणेन मध्येमध्ये गवाक्षनिर्माणेन च महावातनिवा Mरणादुचितवाताः । सुसंहताः राजारोहणस्थानत्वेनायसकीलादिभिर्दृढसन्धिबन्धाः। अत्रापि नाव आनिन्युरित्यनुकृष्यते ॥११॥तत इति । ततः तासु पास्वस्तिकविज्ञेयादिषु मध्ये पाण्डुकम्बलेन संवृताम् आच्छन्नतळपदेशाम् । सनन्दिघोषां हर्पजनककिङ्किण्यादिघोषयुक्ताम् । कल्याणी शोभनाम् ॥१२॥
भरतशत्रुघ्नव्यतिरिक्तानामन्यासु नौष्वारोहणक्रममाह-कौसल्येत्यादिना । राजयोषितः आगता इति शेषः। तत्पूर्व तासां पूर्व पुरोहितो गुरखो ब्राह्मणाश्च ये आगतास्ते आरुरुहुः । अनन्तरं राजदाराः कौसल्यादयः आरुरुहुः। तथैव शकटापणाः शकटाश्चापणस्थपदार्थाश्चारुरुहुः। एतदारोहणं कर्तृदारा. १३॥ आवासं सेनानिवेशम् । आदीपयताम् आग्निना जलयताम् । राजभटा हि निर्गमनकाले श्रीसमागमार्थमावासं दहन्तीति प्रसिद्धिः। तीर्थम् अव अन्याः पूर्वोक्तव्यतिरिक्ताः स्वस्तिकविज्ञेयाः स्वस्तिकाख्यरचनाविशेषविशिष्टतया निर्मितत्वात्स्वस्तिका इति विज्ञेयाः । युक्तवाहाः पर्याप्तकर्णधारयुक्ताः । युक्तवाता इति पाठे-चारुफलकभित्तिसमावरणेन परिमितवाताः । सुसंहताः दृढसन्धिबन्धाः समानिन्युरित्यनुषङ्गः ॥ ११॥ तत इति । सनन्दियोषां M हर्षजनककिङ्किण्यादिघोषयुक्ताम् ॥ १२ ॥ कौसल्येत्यादि । राजयोषितः आगता इति शेषः । तत्पूर्व तासा पूर्वम् । पुरोहितो गुरवो बाह्मणाश्च ये आगतास्ते ॥२६॥ आरुरुहः। अनन्तरं राजदाराः कौसल्याप्रमुखा राजदारातवाहरुहः। तथैव शकटापणाः शकटाच आपणाच आपणस्थपदार्थाश्च आरुरुहुर आरोपयामासु रित्यर्थः ॥ १३ ॥ आवासमिति । आवासं सेनानिवेशः । तीर्थम् अवतरणप्रदेशः। भाण्डानि उपकरणानि ॥ १४ ॥ १५॥
For Private And Personal Use Only