SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir बा.रा.भू. ॥२२॥ क्ष्णोपसेवितम् अत्यन्तं जनेरनुपसेवितं महारण्यत्वादमहतमित्यर्थः । महारण्यं दुर्गमं वनं भद्रेण भद्गजरूपेण यानेन अरण्यसंचारनिपुणो भद्रजा टी.अ.का. तीयः। मारुतः खमिवात्ययात् अतिवेगेनातिकान्तवान् । भूमो हि मारुतः पर्वतादिना मन्दीभवति ॥ ८॥ भागीरथीमिति । अंशुषाने नगरे दुष्प्रत स. १ भागीरथी दुष्प्रतरामंशुधाने महानदीम् । उपायाद्राघवस्तूर्ण प्राग्वटे विश्रुते पुरे ॥ ९॥ स गङ्गां प्राग्वटे तीत्वा समायात् कुटिकोष्ठिकाम् । सबलस्तां सतीाथ समायाद्धर्मवर्द्धनम् ॥१०॥ तोरणं दक्षिणान जम्बूप्रस्थ मुपागमत् । वरूयं च ययौ रम्यं ग्रामं दशरथात्मजः॥११॥ तत्र रम्ये वने वासं कृत्वाऽसौ प्राङ्मुखो ययौ। उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥ १२॥ सालास्तु प्रियकान प्राप्य शीघ्रानास्थाय वाजिनः । अनु ज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ॥ १३॥ वासं कृत्वा सर्वतीर्थे तीा चोत्तानिका नदीम् । अन्या नदीश्च विविधाः पार्वतीयैस्तुरङ्गमैः ॥१४॥ भागीरथी विश्रुते तरणस्थलत्वेन प्रसिद्ध प्राग्वटे पुरे उपायात् आगच्छत् । तत्तरणार्थमितिशेषः॥९॥ स इति । सबलः स भरतः प्राग्वटे तत्समीपे गङ्गां तीवा कुटिकोष्ठिका नदी समायात् । सः तां तीवा धर्मवर्द्धनं ग्राम समायात प्राप ॥१०॥ तोरणमिति । तोरणं दक्षिणार्दैन तोरणग्रामस्य । दक्षिणभागेन जम्बूप्रस्थं ग्रामम् उपागमत् । ततो वरुथाख्यं ग्रामं ययौ ॥११॥ तत्रेति । तत्र तत्समीपे रम्ये वने । वासं रात्रिवासं कृत्वा । प्रभाते प्रामुखः सन् उजिहानायाः नगर्याः उद्यानं ययो, यत्र उद्याने प्रियकाः बन्धूकाः कदम्बा वा सन्ति ॥ १२॥ सालानिति । सालान् वृक्षान् "अनो कहः कुटः सालः" इत्यमरः। पूर्वोक्तवनस्थान् प्रियकवृक्षान् । प्राप्य शीघ्रान् वाजिनः आस्थाय रथे बहा वाहिनीमनुज्ञाप्य त्वरितो ययौ । उजि हानायाः परं स्वदेशत्वान्निभयं मन्दमागम्यतामिति सेनामनुज्ञाप्य स्वयं त्वरितो ययौ ॥ १३॥ वासमिति । सर्वतीर्थे ग्रामे वासम् एकरात्रिवास सेवितं जनेरनुपसेवितमित्यर्थः । भद्रेण यानेन भद्रजातीयेन गजेन ॥ ८॥ अंशुधाने अंशुधानाख्यदेशे । प्राग्वटे पुरे भागीरथीमुपायात प्राप्तवान् । अपश्यदिति वा निभागेन पाठः ॥ ९॥ स गङ्गा तीत्वेत्यस्यानुवादः-कुटिकोष्ठिका नदीम् । धर्मवर्धनं धर्मवर्धनग्रामम् ॥ १०॥ तोरणमिति । तोरणं दक्षिणार्धेन । तोरणग्रामस्य दक्षिणभागेन ॥२२॥ जम्यूप्रस्थाख्यं प्रामं वरूथं ग्रामम् ॥ ११ ॥ तत्रेति । उजिहानायाः उज्जिहानाख्यायाः पुर्याः उद्यानं ययो । यत्र उद्याने । प्रियकाः कदम्बाः ॥ १२ ॥ १३ ॥ वासं कृत्वेति । पार्वतीयः पर्वतोत्पन्नः हस्तिपृष्ठकमासाद्य गजपृष्ठमारुह्य कुटिकामत्यवर्तत । अनेन शनैरागन्तव्यमिति सेनाया अनुज्ञा दत्ता । तथाप्यनुजीविनः केचना For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy