SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir आममन्येव विलोडयामासेत्यर्थः । गुणवत्तया पूर्वभाषी प्रियवादी चेत्यायुक्तगुणविशिष्टतया ॥१॥२॥ वैदेहीति । तत्सर्वम् अभिषेकविधातादिकम् । तपस्विनी रामाभिषेकार्थव्रतोपवासादिनियमविशिष्टा । यौवराज्याभिषेचनम्, वर्तत इति शेषः ॥३॥ देवकार्यमिति । देवकार्य देवपूजाम् । कृतज्ञा अभिषिक्तभर्तृविषये पट्टमहिषीभिः गन्धपुष्पादिना कृतपादार्चनादिसमाचारजेत्यर्थः । दृष्टचेतना दृष्टमनस्का । राजधर्माणामभिज्ञा अभिषिक्तराजा विराजयन् राजसुतो राजमार्ग नरैर्वृतम् । हृदयान्याममन्थेव जनस्य गुणवत्तया ॥२॥वैदेही चापि तत्सर्व नशुश्राव तपस्विनी । तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥३॥ देवकार्य स्वयं कृत्वा कृतज्ञा हृष्टचेतना । अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥४॥ प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् । प्रहृष्टजनसम्पूर्ण हिया किञ्चि दवाङ्मुखः॥५॥ अथ सीता समुत्पत्य वेपमाना च तं पतिम् । अपश्यत् शोकसन्तप्तं चिन्ताव्याकुलितेन्द्रि यम् ॥६॥ तां दृष्ट्वा सह धर्मात्मा न शशाक मनोगतम् । तं शोकं राघवः सोढुं ततो विवृततां गतः ॥७॥ साधारणलक्षणानि श्वेतछत्रचामरपुरस्कृतभद्रासनादीनि ज्ञातवती । प्रतीक्षते स्म उक्तलक्षणविशिष्टो भर्ता कदा समागमिष्यतीत्यपेक्षया स्थितवती त्यर्थः॥ ४॥ प्रविवेशेति । ह्रिया गृहालङ्कारजनप्रहर्षजया ॥५॥ अथेति । समुत्पत्य खासनादुत्थाय वेपमाना, भर्तुषिगतहपत्वावाजम्मुखत्वादिदर्शी नात्कम्पमानेत्यर्थः ॥ ६ ॥ तामिति । ततः सोलुमशक्तत्वादेव विवृतता व्यक्तदुःखताम् । एतावत्पर्यन्तं शोकलेशहीनस्य रामस्येदानीं शोकाविर्भावः लाप्रवत्तः । आममन्थेव प्रक्षोभयति स्म । तत्र हेतु:-गुणवत्तया पूर्वभापिप्रियवादित्वाद्युक्तविशिष्टगुणतया ॥१॥२॥ वैदेहीति । तत्सर्व रामाभिषेकविधातादिकम्।। तपस्विनी अभिषेकार्थव्रतवती तदेव यौवराज्याभिषेचनम् । हदि, वर्तत इति शेषः ॥ ३॥ देवकार्यमिति । देवकार्य देवपूजाम् , कृतज्ञा अभिषिक्तभर्तृविषय पट्टमहिषीभिः गन्धपुष्पाक्षतादिना कृतपादार्चनादिसमयज्ञेत्यर्थः । राजधर्माणामभिज्ञा अभिषिक्तराजसाधारणलक्षणानि श्वेतच्छत्रचामरपुरस्कृतभद्रासनादीनि मानवती, प्रतीक्षते स्म, उक्तलक्षणविशिष्टो भर्ता कदा आगमिप्यतीत्याकाझ्या स्थितवतीत्यर्थः ॥४॥ प्रविवेशेति । हिया सीतायै कथमीदृशमप्रियं कथयामीति लजया अवनतमुख इत्यर्थः ॥५॥ समुत्पत्य स्वासनात समुत्थाय वेपमाना भर्तुविंगतहर्षत्वावामुखत्वादिदर्शनात कम्पमानेत्यर्थः ॥६॥ तामिति ।। विवृततां गतः व्यक्तदुःखता प्राप्त इत्यर्थः । मयि वनं गते सति, अदुःखार्हा सीता दुःखेन कथं कालं नयिष्यतीति धिया सनातदुखोऽभूदित्यर्थः । “ व्यसनेषु For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy