________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
वा.रा.भू. ॥१०२॥
सीताया भाविदुःखस्मरणेनेति बोध्यम् ॥७॥ विवर्णवदनमिति । प्रस्विनं हस्तगतराज्यस्यान्यगामित्वं स्ववनप्रवाजनं च कथमस्यै निवेदयिष्यामीतिटी.अ को. शोकेन प्रस्वेदः, अमर्पणं सनातदुःखं नियन्तुमशक्तम् । इदानी हर्षकाले । इदं दौस्थ्यम् ॥८॥ अद्येति । बाईस्पतः बृहस्पातदेवत्यः। उक्तः अभिषेकास० २६ विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् । आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो॥८॥ अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव । प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः॥ ९॥न ते शतशलाकेन जलफेननिभेन च। आवृतं वदनं वल्गु छत्रेणापि विराजते ॥१०॥ व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम् । चन्द्रहंसप्रकाशाभ्या वीज्यते न तवाननम् ॥ ११॥ वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ । स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः सूत
मागधाः ॥ १२॥ न ते क्षौद्रं च दधिच ब्राह्मणा वेदपारगाः। मूर्ध्नि मूद्धोंभिषिक्तस्य दधति स्म विधानतः॥ १३॥ ईत्वेन विहितः। युक्त इतिपाठे-अभिषेकाईः। श्रीमान् कारब्धवतां श्रीकरः। पुष्यः पुष्यनक्षत्रम् । अद्यति ब्राह्मणैः प्रोच्यते नु प्रोच्यते खलित्यर्थः। अन्विति च्छित्वा अनु प्रोच्यत इतिवा सम्बन्धः ॥९॥नेति । शतं शलाका यस्य तेन । स्थलस्थत्वेन मालिन्यं व्यावत्र्तयितुं जलपदम् । वल्गु सुन्दर रम् । आवृतं सन्न विराजत इति सम्बन्धः ॥ १०॥ व्यजनाभ्यामिति । व्यजनाभ्यां वालव्यजनाभ्याम् । शतपत्रं पद्मम् ॥ ११॥ वाग्मिन इति । बन्दिन। स्तुतिपाठकाः। "वन्दिनः स्तुतिपाठकाः" इत्यमरः । मङ्गलेः मङ्गलवचनैः। सताः पुरावृत्तकथाशंसिनः। मागधाः वंशशंसकाः॥१२॥नेति । क्षाद। मनुष्याणां भृशं भवति दुःखितः" इत्युक्तेः ॥ ७॥ विवर्णपदनमिति । प्रस्विनं हस्तगतराज्यस्यान्यगामित्वं स्वस्य वनप्रव्राजनं च कथमस्यै निवेदयिष्यामीति लज्जया प्राप्तदुःखस्वेदम् अमर्षणं शोकधारणाक्षमम ॥ ८॥ अद्येति । अद्यैव बाईस्पतः बृहस्पतिदेवताका, पुष्यः पुप्यनक्षत्रं युक्तः, चन्द्रेणेति शेषः । अनु प्रोच्यते ब्राह्मणरित्यन्वयः। केनेति अद्य पुष्यः अद्याभिषेको रामस्येति द्विजैरुक्तं, सन्तोषं विहाय दास केन देतनेत्यर्थः ॥९॥न त इति । शत शलाकाःINI
॥2.08 यस्मिन छत्रे तेन छत्रेणावृतं सन्न विराजत इति योजना ॥ १०॥ यजनाभ्यामिति । व्यजनाभ्यां वालव्यजनाभ्याम् ॥ ११ ॥ वाग्मिन इति । बन्दिनः स्तुति पाठका, मङ्गलः मङ्गलवचने, खताः वंशस्तावकाः, मागधाः वंशशंसिनः ॥ १२॥ नेति । क्षौद्र दधिचेति तीर्थोदकमिश्रितमित्यर्थः । मडाभिषिक्तस्य शिरस्त्रातस्य विधानतः यथाविधिनेति ॥ १३॥
For Private And Personal Use Only