________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.अ.का. स० ३०
वा.रा.भू. तथा सत्यादयः न बलकराःन परलोकबलकराःन पारत्रिकाभ्युदयसाधका इत्यर्थः ॥ ३९ ॥ स्वर्ग इति । स्वर्गादीनि गुरुवृत्त्यनुरोधेन, सिध्यन्तीति ॥११॥ शेषः । गुरूणां मात्रादीनां वृत्तिः शुश्रूषणं तदनुरोधेन तदनुवर्त्तनेन “अनुरोधोऽनुवर्त्तम्" इत्यमरः । व्यतिरेकेणाप्याह न किञ्चिदिति ॥३६॥ देवगन्ध
स्वर्गों धनं वाधान्यं वा विद्याः पुत्राः सुखानि च। गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम्॥३६॥ देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथा नराः । प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥ ३७॥समा पिता यथा शास्ति सत्यधर्मपथे स्थितः।तथा वर्तितुमिच्छामि स हि धर्मः सनातनः ॥३८॥ मम सन्ना मतिः सीते त्वां नेतुं दण्डकावनम्। वसिष्या मीति सा त्वं मामनुयातुं सुनिश्चिता ॥३९॥ साहि सृष्टानवद्याङ्गी वनाय मदिरेक्षणे। अनुगच्छस्व मां भीरु सहधर्म
चरी भव ॥४०॥ सर्वथा सदृशं सीते मम स्वस्य कुलस्य च । व्यवसायमतिकान्ता कान्ते त्वमतिशोभनम् ॥४१॥ वति । क्रमेण ब्रह्मलोकं प्राप्नुवन्तीति भावः । नरा इति सर्ववर्णसाधारण्योक्तिः । महात्मानः दृढमनस्काः । मातेति तच्छुथूषणेकरता इत्यर्थः ॥ ३७॥ पास इति । मा माम् । सः स्वतन्त्रः । वर्तितुम् अनुष्ठातुम् । सः वर्तनम् । धर्मापेक्षया पुस्त्वम्॥३८॥ ममेति । सन्नात्वदावापरिज्ञानात क्षीणा सावं मया
सह वसिष्यामीति मामनुयातुं सुनिश्चिता तेन इदानी ज्ञातासीतिभावः ॥३९॥ सेति। सृष्टा, देवेनेतिशेषः॥ ४० ॥ सर्वथेति । व्यवसायं भत्रनुसरणा भिधानात । पाठान्तरस्तु यत्रयमिति । यत् यत्र पितृमातगुरुरूपं वयं तत् तत्र त्रयो लोका वर्तन्ते ॥ ३३-३६ ॥ स्वर्ग इति । सुखानि च, सिध्यन्तीति शेषः I
गुरुवृत्त्यनुरोधेन गुरुचित्तवृत्यनुवर्तनेन ॥ ३६-१८ ॥ ममेति । त्वद्भावापरिज्ञानात् त्वां नेतुं पूर्व मम मतिः सन्ना क्षीणा, यतः वने वसिष्यामीति मामनुयातुं मतिः पत्वन्मतिः सुनिश्चिता, अतः पूर्व सन्ना मे मतिः, इदानीं त्वां वनं नेतुमुद्युक्तेति शेषः । यदा हे सीते ! सा त्वं वने वसिष्यामीति मामनुयातुं यतः सुनिश्चिता अतः
त्वां दण्डकावनं नेतुं मम मतिस्सन्ना उद्युक्तेति योजना ॥ ३९ ॥ सेति । दिष्टा अनुज्ञाता वनाय वनं गन्तुं मामनुगच्छस्व । पाठान्तरस्तु सेति । अतिदिष्टा अनु ज्ञाता ॥ ४० ॥ सर्वथेति । व्यवसायं भर्तीनुसरणानुध्यवसायम् अतिक्रान्ता प्रकर्षेण प्राप्ता ॥ ४१॥ al स०-देवगन्धर्वाः साक्षादेवप्रेष्याः । गोलोकः चन्द्रलोकः नाकलोको वा मातृलोको वा । " स्वर्गे मातार गौः" इति रत्नमाला | "गौनकि वृधर्म चन्द्र इति विश्वः । “स यदि पितृलोककामो पभवति" इति श्रुतेः ॥ ३७ ॥ यतः त्वं अनुयातुं सुनिश्चिता अतस्त्वां नेतुं मम या अमतिः सा सना विशीर्णा ॥ ३९ ॥ व्यवसाय निश्चयम् । अनुक्रान्ता प्राप्त ति यत् तदति शोभनम् ॥ ११ ॥
AG॥१४॥
For Private And Personal Use Only