________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyarmandie
www.kabatirth.org
चा
तस्मात्कारणात् अहं न गच्छेयमिति न अद्यैव गच्छेयमेवेत्यर्थः ॥३३॥ एष इति । पितुर्मातुश्च वश्यतेत्येष.एव धर्मः । वश्यता विधेयता । अहं पितृ वचनपरिपालनोद्युक्तोऽहं तं व्यतिक्रम्य मातापितृविधेयत्वरूपधर्म व्यतिक्रम्य अहं जीवितुं नोत्सह इति सम्बन्धः ॥३२॥ माभूत् पितृवचनकरणं देव माराध्यास्माभिरत्रैव स्थातव्यमित्यत्राह-अस्वाधीनमिति । अस्वाधीनम् आराधकानधीनम्,स्वतन्त्रमितियावत् । यदा अस्वाधीनं प्रत्यक्षतया अनाज्ञा
एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता।अतश्च तंव्यतिक्रम्य नाहं जीवितुमुत्सहे ॥३२॥ अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते।स्वाधीनं समतिक्रम्य मातरं पितरंगुरुम् ॥३३॥ यत् त्रयं तत् त्रयो लोकाः पवित्रं तत्समं भुवि । नान्यदस्ति शुभापाने तेनेदमभिराध्यते ॥३४॥न सत्यं दानमानो वान यज्ञाश्चाप्तदक्षिणाः । तथा बलकराः
सीते यथा सेवा पितुर्हिता ॥ ३५॥ पयत् । स्वाधीनं प्रत्यक्षतया नियोजयन्तम् । गुरुम् गुरुं चेत्यर्थः । प्रकारैः आराधनप्रकारैः॥३३॥ यदिति । यत् गुर्वादिवयं तत् त्रयो लोकाः । लोकत्रय
मपि तदाराधनसाध्यमित्यर्थः। भुवि तत्सम पावत्रमन्यन्नास्ति। 'गगनं गगनाकारम्' इतिवत् स्वस्य स्वेनौपम्यसम्भवात्तब्यावृत्त्यर्थमन्यपदम्, तेन कारमा घाणेन इदं गर्वादिवयम् । अभिराध्यते ॥३४॥ रामानु-यत्रेति । यत्रयत्र पूर्वोक्तमातापितृसुखो वर्तन्ते तत्रतत्र त्रयो लोकाः तत्सम तापसमं यत् पवित्रं भुष्यन्पन्नास्ति, तेन कारणेन इदं मातापितृगुरुरूपं त्रयम् आभैराध्यत इति योजना ॥ ३४ ॥ पितृवाक्यस्य सत्यादिवलक्षणण्यपाह-न सत्यमिति । हिता हितकरी । पितुः सेवा यथा बळकरी। एष इति । वश्यता विधेयता अहं पितृवचनपरिपालनोयुक्तः तं व्यतिक्रम्य पितृविधेयत्वरूपं धर्म व्यतिक्रम्य अहं जीवितुं नोत्सहे इति सम्बन्धः ॥ ३२ ॥ अस्वाधीनमिति । अस्वाधीनम् आराधकानधीनम् , स्वतन्वामिति यावत् । प्रकारैः प्रार्थनापरैः ॥ ३३ ॥ यत्र त्रयमिति । यत्र पितृमातृगुरुरूपं त्रयं तत्र त्रयो लोकाः वर्तन्ते मातापितृगुरुशुश्रूषया लोकत्रयान्तर्वय॑शेषदेवताद्यागधनफलप्राप्तिर्भवतीत्यर्यः । अतः तत्समं पवित्रं मेध्यं नास्ति तेन कारणेन इदं मातापितृ गुरुरूपत्रयमभिराध्यत इति योजना । यद्वा पवित्रं पविः महाभयलक्षणसंसारः, तस्मात्रायत इति पवित्रम् , संसारनिवर्तकमिति यावत् । “पविजे महाभये" इत्य
१ यत्र त्रयं त्रयो डोकाः । इति तीर्थीयपाठः।
For Private And Personal Use Only