________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भ. ISलेशे महीगुणे" इति वैजयन्ती ॥ १२॥ कियतामिति । तत्समीपगमनायति शेषः । विषमाणि निनोवतस्थलानि समानि क्रियन्ताम् । पथि दुर्ग...|
विचारकाः मार्गे दुर्गस्थलशोधकाः । यद्वा दुर्गाभिज्ञा रक्षिषः ॥ १३ ॥ रामहेतोः अनुत्तमं श्रीमद्वाक्यम् । एवं सम्भावमाणं प्रत्युवाचेतिसम्बन्धः। स०७९ १२४६॥
॥१४॥ पद्मा पद्मालया श्रीः ते उपतिष्ठतां त्वत्समीपे अनपायिनी तिष्ठवित्यर्थः । नृपसुते नृपसुताय । स एव सुवः ज्येष्ठत्वात् ।“ इतरे कामजाः क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः ॥ १३॥ एवं सम्भाष माणं तं रामहेतोर्नृपात्मजम् । प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम् ॥ १४॥ एवं ते भाषमाणस्य पना श्री रुपतिष्ठताम् । यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि॥ १५॥अनुत्तमं तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य च । प्रहर्षजास्तं प्रति बाप्पबिन्दवो निपेतुरार्यानननेत्रसम्भवाः ॥ १६ ॥ ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः । पन्थानं नरवर भक्तिमान् जनश्च व्यादिष्टास्तव वचनाच्च शिल्पिवर्गः
॥ १७ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥ स्मृताः" इति वचनादिति भावः ॥ १५॥ संश्रवणे रामानयनप्रतिज्ञाविषये । “आगूसङ्गरसन्धाः प्रतिश्रवः संश्रवः प्रतिज्ञा च" इति हलायुधः।। निशम्य स्थितानामिति शेपः । आर्यानननेत्रसम्भवा इत्यत्र आर्येत्यविभक्तिकनिर्देशः । आर्याणामिति यावत् ॥ १६॥ हे नरवर ! तव वचनात् । शिल्पिवर्गः भक्तिमान् जनः रक्षकश्च पन्थानं प्रति व्यादिष्टाः आज्ञप्ताः इतीदमूचुरिति सम्बन्धः ॥१७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायण भूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनाशीतितमः ॥ ७९ ॥ विषमाणि विषमस्थलानि समानि क्रियन्ताम् । पथि दुर्गविचारकाः पथि दुर्गमेषु विषमेषु जनान् चारयन्ति तथा ॥ १३ ॥ एवमिति । रामहेतोरनुत्तमं श्रीमद्वाक्य मेवं सम्भाषमाणं तं प्रत्युवाचेति सम्बन्धः ॥ १४ ॥ एवमिति । पद्मा पद्महस्ता ते उपतिष्ठताम् त्वत्समीपे अनपायिनी भववित्यर्थः । ज्येष्ठे नृपतुत इति चतुये सप्तमी ।। १५ ॥ अनुत्तममिति । संश्रवणे रामानयनप्रतिज्ञाविषये अनुत्तमं नृपात्मजप्रभाषितं तद्वचनं निशम्य । तं प्रति भरतमुद्दिश्य प्रहर्षजाः आर्यानननेत्र
म ॥२४॥ सम्भवाः बिन्दवः निपेतुरिति सम्बन्धः ॥ १६ ॥ उचुरिति । इदं क्रियनां शिल्पिभिः पन्था इत्युक्तं भरतवाक्यं निशम्य ते सामात्या दृष्टा ऊचुः। वचनप्रकार IN मेवाह पन्थानमिति।व्यादिष्टः आज्ञप्तः ॥१७॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्याय एकोनाशीतितमःसर्गः ॥७॥
॥२४६॥
For Private And Personal Use Only