________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू. ॥१६॥
वनवासनिमित्तं प्रवासयतीत्यन्वयः । अतिययौ अतिक्रम्य ययौ ॥४-९ ॥ लत इति । अगस्त्याध्युषितां दिशं दक्षिणां दिशम् ॥१०॥ गत्वेति । गोयुटी .अ.का. तानूपां गोयुक्तकच्छप्रदेशाम् । सागरंगमामिति “गमेः सुप्युपसङ्ख्यानम्" इति खचि मुम् ॥ ११॥ १२॥स इति । महीं कोसलदेशम् । राष्ट्रावृताम्स . अवान्तरजनपदावृताम् । यद्यपि “ इक्ष्वाकूणामियं भूमिः सशैलवनकानना" इति भूमिमात्रमिक्ष्वाकोरेव तथापि तस्य जन्मभूमिरियम् । इतरजन ततो वेदश्रुतिं नाम शिववारिवहां नदीम् । उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ॥ १०॥ गत्वा तु सुचिरं कालं ततः शिवजला नदीम् । गोमती गोयुतानूपामतरत् सागरंगमाम् ॥ ११॥ गोमती चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः। मयूरहंसाभिरुतां ततार स्यन्दिका नदीम् ॥ १२॥ स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा । स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत् ॥ १३ ॥ सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः । हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः॥ १४॥ कदाहं पुनरागम्य सरय्वाः पुष्पिते वने । मृगयां पर्यटिष्यामि मात्रा पित्रा च
सङ्गतः॥१५॥ राजर्षीणां हि लोकेऽस्मिन् रत्यर्थ मृगया वने। काले वृतां तां मनुजैः धन्विनामभिकांक्षिताम्॥१६॥ पदस्थाः करदा इति बोध्यम् ॥१३॥ सूत इतीति । सूत इतीत्यत्र गुणाभावो वाक्यसन्धेरनित्यत्वात् । हसमत्तस्वरः हंसस्येव मत्तः कलः स्वरो यस्य स तथा ॥ १४ ॥ भाविपितृवियोगसूचकमौत्कण्ठ्यमाह-कदेति । पर्यटिष्यामि चरिष्यामि ॥ १५॥ ननु "स्त्रीयूतमृगयामद्यवाक्पारुष्योपदण्डताः। अर्थस्य दूषणं चेति राज्ञां व्यसनसप्तकम् ॥” इति निन्दिता मृगया कथं काश्यत इत्याशङ्कय हिंसमृगनिवृत्त्यर्था कादाचित्का न गर्हिता किंतु निर अन्तरैव, यथा राजसूये "तस्याः सभायामध्ये अधिदेवनमुद्धत्यावोक्ष्याक्षान्तं निर्वपेत्" इति विहितं धूतमित्याह-राजीणामिति । हि यस्मात्कारणात् । शिववारिवहां शिवानि मनोज्ञानि वारीणि बहतीति तथा ॥ १० ॥ गत्वेति । गोयुतानूपा गोभिर्युक्तान्यनूपानि जलपायप्रदेशा यस्यां सा तथा ॥ ११ ॥ गोमती मिति । स्यन्दिको स्यन्दिकाख्याम् ॥ १२ ॥ स महीमिति । स रामः महीं स्यन्दिकानदीमर्यादम्, कोसलदेशमित्यर्थः । राष्ट्रावृताम अवान्तरजनपदावृताम् । वैदेही मन्वदर्शयदिति सम्बन्धः ॥ १३ ॥ सूत इतीति । आभाष्य सम्बोध्य । हंसमत्तस्वरः मत्तहंसस्वरः ॥ १४ ॥ १५ ॥ मृगया किं शिष्टाचरितेत्यत्राह-राजर्षीणा मित्यादिना । हि यस्मात्कारणात् राजर्षीणां वने मृगया रत्यर्थम्, अस्तीतिशेषः । काले मृगयायोग्यकाले, श्राद्धादिकाल इत्यर्थः। मनुजैः सदाचारपरैः, वृता ।
HAI१६३
For Private And Personal Use Only