________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
निति । श्रोष्यत इत्यनन्तरमितिकरणं द्रष्टव्यम् । अनानयने हेतुमाह त्वरयेति । दूरवत्तित्वादितिभावः । केकयराजानमित्यत्र समासान्तविधे रनित्यत्वादृजभावः ॥ १६ ॥ तान् वेश्मनानाभरणैरिति । प्रथमं वेश्मनानाभरणैः प्रतिपूज्य पश्चात्तान् ददशेन्यः ॥१७॥ दर्शनप्रकारमेवाहअथेति । प्रविविशुः, सभामिति शेपः । शेषाः केकयराजजनकभिन्नाः ॥ १८॥ अथेति । राजवितीर्णेषु राजदत्तेषु । नियताः नियतदेशाधिपत्याः,
न तु केकयराजानं जनकं वा नराधिपः । त्वरया चानयामास पश्चात्तौ श्रोप्यतः प्रियम् ॥ ४६ ॥ तान् वेश्म नानाभरणैर्यथाई प्रतिपूजितान् । ददर्शालङ्कृतो राजा प्रजापतिरिव प्रजाः ॥ १७॥ अथोपविष्टे नृपतौ तस्मिन् परबलार्दने । ततः प्रविविशुः शेषा राजानो लोकसम्मताः ॥ ४८॥ अथ राजवितीर्णेषु विविधेष्वासनेषु च । राजानमेवाभिमुखा निषेदुनियता नृपाः ॥ १९ ॥ स लब्धमानविनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः । उपोपविष्टैर्नृपतिर्भूतो बी सहस्रचक्षुर्भगवानिवामरैः ॥ ५॥ इत्याचे श्रीमदयोध्याकाण्डे प्रथमः सर्गः ॥१॥
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः। हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥१॥ अन्तरङ्गा वा पादाप्रसारणादिनियमयुक्ता वा ॥४९॥ स इति । लन्धमानः प्राप्तबहुमानैः । पुरालयः नानानगरवासिभिः । उपोपविष्टेः राजवचन श्रवणादरेण मन्दमन्दं समीपं प्राप्तः नृपैः मानवैश्च वृतो नृपतिः। भगवान् महात्म्यवान् । सहस्रचक्षुः इन्द्र इव बभौ ॥५०॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूपणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने प्रथमः सर्गः ॥ १॥ अथ रामाभिषेकस्य सर्वसम्मतत्वं दर्शयति द्वितीये-तत M इत्यादि । ततः राजादिनिवेशानन्तरम् । परिषदं पौरजानपदसमूहम् । आमन्य अभिमुखीकृत्य । हितं श्रेयस्करम् । उद्धर्षणं उत्कूलहर्षजनकम् । प्रथितं । नगरेति । नानानगरेषु वसन्तीति नानानगरवास्तव्याः ॥ ४५ ॥ नविति । पश्चात् प्रियं रामाभिषेक श्रोष्यत इति विचार्य त्वरया श्व एव अभिषेक्ष्यामीति । संभ्रमेणेति शेषः ॥ ४६ ॥ तानिति । वेश्मनानाभरणैः प्रतिजिनान् रम्य गोगृहभूषणप्रदानादिना स्वेन सत्कृतानित्यर्थः । प्रजापतिः ब्रह्मा ॥ ४७ ॥M अथेति । शेषाः जनककेकयराजव्यतिरिक्ताः । राजवितीर्णेषु गज्ञा इत्तेषु ॥ ४८ ॥ ४९ ॥ स इति । लब्धमानः लब्धसत्कारः। उपोपविष्टः सहस्त्रचक्षुः इन्द्रः॥५०॥ इति श्रीमहेश्वरनीविरचितायां श्रीरामायणतत्वदीपिकाख्याः अयोध्याकाण्डव्याख्यायां प्रथमः सर्गः ॥१॥नत इति । परिषदमास्थानमण्डप
For Private And Personal Use Only