________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
मित्यादि । वरारोहाम् आरुह्यत इति आरोहो जघनम्, गुरुजवनामित्यर्थः। चारुचन्द्रनिभाननामित्यनेन रतिरमणनिदर्शितवनगिरिविलोकनकुतूहलविक सितबदनत्वमुक्तम् । राजीवलोचनः विस्मयोत्फुल्लनयन इत्यर्थः ॥२॥ विचित्रेति । पुलिनस्य विचित्रत्वं नवोलपालंकृतत्वात् । सारसा इंसविशेषाः । अत्र वस्तुना पृथुजघनकलनूपुरसुन्दरकरपदवदनवती भवतीव भातीत्यलङ्कारध्वनिः ॥३॥नानेति । राजराजस्य कुवेरस्य । नलिनी सौगन्धिकसर विचित्रपुलिनां रम्यां हंससारससेविताम् । कमलैरुपसम्पन्नां पश्य मन्दाकिनी नदीम् ॥३॥ नानाविधैस्तीररुहेवृता पुष्पफलद्रुमैः । राजन्ती राजराजस्य नलिनीमिव सर्वतः ॥४॥ मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् । तीर्थानि रमणीयानि रति सञ्जनयन्ति मे ॥५॥ जटाजिनधराः काले वल्कलोत्तरवाससः । ऋषयस्त्ववगाहन्ते नदी मन्दाकिनी प्रिये ॥६॥ आदित्यमुपतिष्ठन्ते नियमादूर्द्धवाहवः । एते परे विशालाक्षि मुनयः संशितव्रताः ॥ ७॥ मारुतोद्भूतशिखरैः प्रनृत्त इव पर्वतः । पादपैः पत्त्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ ८॥ क्वचिन्मणि निकाशोदां क्वचित्पुलिनशालिनीम् । क्वचित्सिद्धजनाकीर्णी पश्य मन्दाकिनी नदीम् ॥ ९॥ निर्दूतान वायुना
पश्य विततान पुष्पसञ्चयान् । पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥१०॥ सीम् ॥ ४॥ मृगयूथेति । मृगयूथनिपीतानि अतएव कलुषाणि, रमणीयानि कुङ्कुमरसाभानि अम्भांसि येषु तानि तीर्थानि अवताराः । रतिम् अवगा हनविषयां प्रीतिम् ॥५॥ जटेति । काले सनियमोचितकाले । अवगाहन्ते मनन्ति । प्रिये इत्यन्यत्र दृष्टिनिवार्यते ॥६॥ आदित्यमिति । उपतिष्ठन्ते । "उपान्मन्त्रकरणे" इत्यात्मनेपदम् । नियमाद्धेतोः परे पूर्वोक्तमुनिभ्योऽन्ये । संशितव्रताः तीक्ष्णनियमाः॥७॥ मारुतोडूतशिखरेः वायुकम्पितशाखैः। पुष्पाणि सृजद्भिः मुञ्चद्भिः पादपैः प्रनृत्त इव नृत्यङ्क मुद्युक्त इव । आदिकर्मणि क्तः। लोके हि नृत्तोयुक्तः पुष्पाणि परिविकीर्य्य हस्तौ चालयति तद्ध दित्युत्प्रेक्षा ॥८॥ कचिदिति । मणिनिकाशोदा मुक्तामणिनिभजलाम् । उदकस्योदभाव आर्षः । कचित्तीरे सिद्धजनेनावगाहनोयुक्तेनावकीणाम् ।।
एतेन श्वेतवसना पृथुजयना कामुकावृता नारी द्योत्यते ॥२॥ नि तानिति । वायुना नितान् विततान तीरे व्याप्तान पुष्पसञ्चयान् पश्य जलमध्यगान् Mनानाविधेरिति । राजराजस्य कुबेरस्य । नलिनों सौगन्धिकाख्याम् ॥४॥रतिम् अवगाहनविषयां प्रीतिम् ॥५-७॥ प्रवृत्त इव नृत्तं कर्तुमुपक्रान्त इव ॥ ८॥९॥
पोप्लूयमानान् अतिशयेन प्लवमानान् ॥ १०-१३ ॥
For Private And Personal Use Only