________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyarmander
वा.रा.भ.
स इति । अग्नेज धूमम्। पूर्व धूमाग्रदर्शनम् अधुना समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्तिः ॥१६॥ तमिति । मुमोह मोहसदृशं पारवइयं प्राप। मुमोटी .अ.का. देति च पाठः । अम्भसः समुद्रस्य पारं गत इव, अभूदिति शेषः ॥ १७॥ स इति । निशम्प दृष्ट्वा । दघिभिाव आषः । तत्समीपस्थजनेभ्यः श्रुत्वेति ११
सगिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम् । रामाश्रमगतस्यागेर्ददर्श ध्वजमुच्छ्रितम् ॥ १६ ॥ तं दृष्ट्वा भरतः श्रीमान् मुमोह सहबान्धवः । अब राम इति ज्ञात्वा गतः पारमिवाम्भसः॥ १७॥ स चित्रकूटे तु गिरी निशम्य रामाश्रमं पुण्यजनोपपन्नम् । गुहेन सार्द्ध त्वरितो जगाम पुनर्निवेश्यैव च महात्मा ॥ १८ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टनवतितमःसर्गः ॥९८॥
निविष्टायां तु सेनायामुत्सुको भरतस्तदा। जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन् ॥ १॥
ऋषि वसिष्ठं सन्दिश्य मातमें शीघ्रमानय । इति त्वरितमग्रे स जगाम गुरुवत्सलः॥२॥ वार्थः । अतएव पुण्यजनोपपन्नमित्युच्यते । गुहेनेति प्रधानजनोपलक्षणपरम् । चमू पुननिवेश्य अन्वेषणार्थमागतां चमूमपि स्थापयित्वा । महात्मा हाध्यवसायः ॥ १८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने अष्टनवतितमः सर्गः ॥९८॥ अथ भरतस्य रामसङ्गम एकोनशततमे-निविष्टेत्यादिना । निविष्टायां सेनायाम्, स्वयं तत्र क्षणं निविष्टः सन् । उत्सुकः साभिलाषः । शवनमनु । दर्शयन् । अनुः कर्मप्रवचनीयः । शवमस्य रामाश्रमसामीप्यचिह्नानि प्रदर्शयन् जगाम ॥१॥ऋषिमिति । मातृमें शीघ्रमानयति ऋर्षि वसिष्ठं सन्दिश्य जगामेत्यन्वयः । अनेन रामावासं निश्चित्य पश्चादानेष्यामीति घिया महासेनानिवेशे मातृनिवेशितवानिति गम्यते ॥२॥ अमेय धूमम् ॥ १६ ॥१७॥ निशम्य राष्ट्रा । पुण्यजनोपपन्नं तपस्विजनयुक्तम् । गुहेनेत्यतत्प्रधानजनापलक्षणपरम् । चमू पुनर्निवेश्य अन्वेषणार्थमागता चममपि स्थापयित्वा ॥ १८॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायाम् अष्टनवतितमः सर्गः ॥९॥ निविष्टायामिति । शत्रुघ्नमनुदर्शयन् आश्रमसमीपवर्तिचिहमिति शेषः ॥ १॥२॥
MIRCOR
For Private And Personal Use Only