________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.ग.भ. ॥२५१॥
सामवायिकाः" इतिसजनः । भवद्भिरागन्तव्यमित्यर्थादुक्तं भवति ॥ १९ ॥ विष्टयो भृतिमन्तरेण जनपदेभ्यः समानीताः कर्मकराः । कर्मान्तिकाः
टी.अ.को. कर्मान्ते भृतिग्रहीतारः। मार्गशोधकरक्षका इति विष्टयादिविशेषणम् । प्रस्थापिता मया पूर्वमित्यभिधानात् । वसिष्ठः शिबिरकरणनियोगमजाननभि स. ८२ विष्टिकर्मान्तिकाःसर्वे मार्गशोधकरक्षकाः। प्रस्थापिता मया पूर्व यात्रापि मम रोचते॥२०॥ एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः । समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् ॥ २३ ॥ तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शास नात् । यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ॥ २२ ॥ एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना। हृष्टस्तदादिशत् सर्व यथासन्दिष्टमिष्टवत् ॥२३॥ ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च । श्रुत्वा यात्रा समाज्ञप्तांराघवस्य निव र्तने ॥ २४ ॥ ततो योधाङ्गनाः सर्वा भर्तृन सर्वान् गृहेगृहे। यात्रागमनमाज्ञाय त्वरयन्ति स्म हर्षिताः॥२५॥ ते हयैर्गोरथैः शीघैः स्यन्दनैश्च महाजवैः। सहयोधैर्बलाध्यक्षा बलं सर्वमचोदयन् ॥२६॥ सज्जंतु तद्बलं दृष्ट्वा भरतो गुरु
सन्निधौ। रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् ॥ २७॥ पिकप्रस्तावं कृतवानित्यवगम्यते ॥ २०-२२ ॥ इष्टवत् इष्टाईम्, इष्टानुरूपमिति यावत् ॥ २३ ॥ ताः प्रकृतयः । पौरश्रेणयः “राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च" इत्यमरः । बलाध्यक्षाः सेनापतयश्च राघवस्य निवर्त्तने निवर्त्तननिमित्तं समाज्ञप्तां बलस्य सैन्यस्य यात्रां श्रुत्वा प्रहृष्टाः आसन्निति शेषः ॥२४॥ तत इति । यात्रागमनं यात्राया आगमनं सिद्धिं यात्रारूपगमनमिति वा ॥२५॥ गोरथैः वृषभयुक्तरथैः शकटेरित्यर्थः। बलं सर्वमित्यवयवावयविनोदनिर्देशः ॥२६॥ सजं सन्नद्धम् । गुरुसन्निधावित्यनुज्ञाकरणार्थमुक्तम् ॥२७॥२८॥ मिश्राणां सदस्यानां " आमिश्राः परिषदाः सदस्याः" इति सज्जनः । समक्षं सर्वोपायं यथा तथा वनाविवर्तयितुम, राममिति शेषः । वर्तिध्ये यतिष्य इति सम्बन्धः ॥ १९ ॥ विष्टीति । विष्टिकान्तिकाः विष्टयः भृति विना कर्मकृतः । कर्मान्तिकाः कर्मान्ते भूतिगृहीतारः ॥ २०-२२ ॥ इष्टवत् इष्टाहम् इष्टानुरूपमिति M॥२५॥ यावत् ॥ २३ ॥ बलाध्यक्षाः बलानामधिष्ठातारः प्रकृतयश्च । बलस्य यात्रा समाज्ञता श्रुत्वा प्रहृष्टा बभूवुरिति शेषः ॥ २४ ॥ यात्रागमनं रामागमनानुकूलम् ॥२५॥ गोरथैः वृषयुक्तरथैः, शकटेरिति यावत् ॥ २६॥ सज्जं गमनाय सन्नद्धम् । गुरुः वसिष्ठः ॥ २७ ॥२८॥
बर
For Private And Personal Use Only