SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir ॥१३५॥ Kala.३4 गमनरूपप्रतिज्ञा। मम मया। तृतीयार्थे षष्ठी। समग्रा वस्त्रालङ्कारसम्पूर्णा। सर्वरत्नैः सर्वश्रेष्ठवस्तुभिः ॥६॥ अजीवनाणेति । अजीवनाहेण जीवना टी.अ.का. नहेण । आसनमरणेनेति यावत् । मया, नृशंसा क्रूरा । प्रतिज्ञा त्वत्प्रार्थितं करिष्यामीति शपथपूर्विका प्रतिज्ञा। तावत् प्रथमं कृता। त्वया हि दत्तवर द्वयया । बाल्यात् बालिशत्वात् । एतत् प्रतिज्ञानम् । नियमेन भरताभिषेकरामविवासनरूपविषयव्यवस्थया। प्रतिपन्नं निश्चितम् । तत् मत्कृतप्रति अजीवनाहेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् । त्वया हि बाल्यात् प्रतिपन्नमेतत्तन्मां दहेद्रेणुमिवात्म पुष्पम् ॥७॥रामेण यदि ते पापे किञ्चित्कृतमशोभनम् । अपकारः क इह ते वैदेह्या दर्शितोऽथ मे ॥८॥ मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी। अपकारं कमिह ते करोति जनकात्मजा ॥ ९॥ ननु पर्याप्तमेतत्ते पापे रामविवासनम् । किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ १०॥ प्रतिज्ञातं मया तावत्त्वयोक्तं देवि शृण्वता। रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ ११ ॥ ज्ञानम् । आत्मपुष्पं वेणुमिव मां दहेदिति योजना ॥ ७॥ कोपे रामापराधमभ्युपेत्याह-रामेणेति । अशोभनम् अपराधः। इह विवासे । दर्शितः सम्पा दित इति यावत् ॥८॥ मृगीति । मृगीवोत्फुल्लनयनेत्यनेन मौग्ध्यमुक्तम् । मृदुशीलेत्यनेन अपराधभीरुत्वमुक्तम् ॥९॥ नन्विति । पर्याप्तं यावदात्मभावि नरकानुभवायालम् ॥१०॥प्रतिज्ञातमिति । अभिषेकाय इहागतं रामं त्वं यदववीः “सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः । अभिषेकमिमं । त्यक्त्वा जटाचीरधरो वस ॥” इति यदब्रवीत्वयोक्तं तच्छृण्वता मया। तावत् रामविवासनमात्रमेव प्रतिज्ञातम्, नतु सीताप्रव्राजनमितिभावः॥११॥ अजीवनाहेणेति। अजीवनाहेण मुमूर्षणा । नृशंसा करा । प्रतिज्ञा त्वत्प्रार्थितं करिष्यामीति प्रतिज्ञा । नियमेन शपथपूर्वकम् । तावत् प्रथमम् । कृता त्वया हि, बाल्या दज्ञानात् । एतत् सीताप्रवाजनम् । प्रतिपन्न प्रारब्धं निश्चितं वा । मया रामस्य प्रव्राजनप्रतिज्ञैव कृता न सीतायाः, त्वयैव केवलमस्याः प्रवाजनमारभ्यते तदेतत्सीता, वाजनं मां दहेत् नाशयेत् वेणुमात्मपुष्पमिव ॥ ७ ॥ रामेणेति । अशोभनम् अपराधः । वैदेह्या सीतया । ते तव । दार्शतः सम्पादितः ॥८॥९॥ नन्विति । ते तव। पर्याप्तं यावदात्मभावि नरकानुभवायालम्, भूयोप्यधिकम, ते त्वया, कृतैरनुष्ठीयमाणः, कृपणैः अनिर्वाच्यदुःखप्रदे,. सीतापत्राजनरूपैः पातकैः। किं१३५॥ किमनुभविष्यसि वा न जानामीत्यर्थः ॥ १० ॥ प्रतिज्ञातमित्यादि । अभिषेकाय मया कृतनिश्चयं पश्चात्त्वत्प्रतिबन्धेन इहाग राम प्रति जटाचीरधरो वनं गच्छेति । यद्वाक्यमबवीः, त्वयोक्तं तदृण्वता मया च, तावदेव रामविवासनमात्रमेव प्रतिज्ञातम्, न सीताप्रवाजनमित्यर्थः ॥ ११॥ . For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy