SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir टी.भ.को वा.रा.भातदित्यादि । पर्युत्सुकजनाकुलं पूर्व पर्युत्सुकजनाकुलं सद्म नरदेवस्य दिष्टान्तमीयुषः नरदेवे मरणं प्राप्ते सति । समुत्रस्तसंभ्रान्तं समुत्रस्तम् उद्विगं । ॥२१४॥ संभ्रान्तम् अनवस्थितं च इत्येवमादिविशेषणयुक्तं बभूवेति सम्बन्धः ॥२७॥२८॥ अतीतमिति । आज्ञाय सम्यक् ज्ञात्वा । पत्नयः पन्यः । बाहू तत्समुत्त्रस्तसम्भ्रान्तं पर्युत्सुकजनाकुलम् । सर्वतस्तुमुलाकन्दं परितापार्तबान्धवम् ॥२७॥ सद्यो निपतितानन्द दीनविक्लवदर्शनम् । बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः॥२८॥ अतीतमाज्ञायतु पार्थिवर्षभं यशस्विनं सम्परिवार्य पत्नयः । भृशं रुदन्त्यः करुणं सुदुःखिताः प्रगृह्य बाहू व्यलपन्ननाथवत् ॥ २९ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चषष्टितमः सर्गः ॥६५॥ तमग्निमिव संशान्तमम्बुहीनमिवार्णवम् । हतप्रभमिवादित्यं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ॥१॥ कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता। उपगृह्य शिरोराज्ञः कैकेयी प्रत्यभाषत ॥ २॥ सकामा भव कैकेयिभुक्ष्व राज्यमकण्ट कम् । त्यक्त्वा राजानमेकाना नृशंसे दुष्टचारिणि ॥३॥ विहाय मां गतो रामो भर्ता च स्वर्गतो मम । विपथे सार्थहीनेव नाहं जीवितुमुत्सहे ॥ ४ ॥ प्रगृह्य परस्परं बाहू गृहीत्वेत्यर्थः ॥ २९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता. अयोध्याकाण्डव्याख्याने पञ्चषष्टितमःसर्गः ॥६५॥ तमित्यादि । राज्ञः शिर उपगृह्य अङ्केकृत्वेत्यर्थः ॥१-३॥ विहायेति । विपथे दुर्मागें । सार्थहीना सहायभूतपथिकसङ्करहितेत्यर्थः॥४॥ वर्द्धितः स नादस्तद्गृहं भूयो भृशं समनादयदित्यन्वयः ॥२६॥ तदिति श्लोकत्रयमेकं वाक्यम् । पर्युत्सुकजनाकुलं पूर्व पर्युत्सुकजनेनाकुलं निविडं सन नर देवस्य दिष्टान्तमीयुषः, नरदेवे मरणं प्राप्ते सति संत्रस्तं उद्विग्नं सम्भ्रान्तमनवस्थितमिति एवमादिविशेषणयुक्तं बभूवेति सम्बन्धः ॥ २७ ॥ २८ ॥ अतीतमिति । अतीतं मृतम् । पत्नयः पत्न्यः । बाह प्रगृह्य परस्परं बाहू गृहीत्वा ॥२९॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्वदीपिकाख्यायाम् अयोध्याकाण्ड व्याख्यायो पञ्चषष्टितमः सर्गः ॥ ६५ ॥ तमित्यादि । राज्ञः शिर उद्गृह्य अद्धे कृत्वेत्यर्थः ॥१-३॥ विहायेति । विपथे दुर्गमागें । सार्थहीना सहायभूतपथिकसङ्घ स-अनाथवत् सार्थे तिः । अथवा जगद्रक्षके रामे सति अनाथावाभावात्तथोक्तिः ॥ २९॥ स०-अम्बुहीनम् अगस्त्यपानकाले ॥१॥ पा॥२१४॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy