________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.भ.
॥२८२॥
सिन्यशब्दश्चोभो नभस्स्पृशौ सन्तौ प्रादुरास्ताम् ॥ ३॥ एतस्मिन्निति । एतस्मिन्नन्तरे अस्मिन् शब्दश्रवणसमये । ततः तेन ॥४॥ स इति ।.टी. सैन्यसमुद्भूतं सैन्योत्पादितम् ॥५॥ तानिति । दीप्ततेजसमित्यनेन वक्ष्यमाणावेक्षणक्षमत्वमुच्यते ॥ ६॥ हन्तेति व्यतायामव्ययं वाक्यारम्भे वाली "वाक्यारम्भेऽनुकम्पायां हन्त हर्षविषादयोः।" इति वैजयन्ती । पश्य वृक्षमारुह्य प्रेक्षस्व । सुमित्रा सुप्रजास्त्वया त्वया सुमित्रा सत्पुत्रेति सान्त्वोक्तिः। एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः। अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः ॥ ४ ॥ स तं सैन्यसमुद्धृतं शब्द शुश्राव राघवः । तांश्च विप्रगुतान् सर्वान् यूथपानन्ववैक्षत ॥५॥ तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् । उवाच रामः सौमित्रि लक्ष्मणं दीप्ततेजसम् ॥६॥ हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया । भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः ॥७॥ गजयूथानि वाऽरण्ये महिषा वा महावने । वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः ॥ ८॥राजा वा राजमात्रो वा मृगयामटते वने । अन्यद्वा श्वापदं किञ्चित् सौमित्रे
ज्ञातुमर्हसि ॥ ९॥ सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण। सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥१०॥ भीमस्तनितगम्भीरः भयङ्करमेषनिघोषवद्गम्भीरः । महीस्तनितगम्भीर इतिपाठे-भूकम्पजनितशब्दवत् गम्भीर इत्यर्थः ॥ ७॥ गजयूथानीति । मृगा। इत्यत्रापि वाशब्दः सम्बन्धनीयः ॥८॥राजेति । राजमात्रः राजतुल्यः । कश्चिन्मृगयामुद्दिश्य अटते । आत्मनेपदमार्षम् । श्वापदं व्याघ्रादिहिन । पशुः। नपुंसकत्वमार्षम् । “व्याघ्रादयो वनचराः पशवः श्वापदा मताः" इति हलायुधः । अन्यो वा यःकश्चित् श्वापदः अटत इति सम्बन्धः॥९॥ सुदुश्चर इति । अयं गिरिः पक्षिणामपि सुदुश्चरो वर्तते, पक्षिसञ्चारोपीदानी नास्तीत्यर्थः । सर्वमेतत्पूर्वोक्तकारणेष्वन्यतमं ज्ञातुमर्हसीत्यर्थः॥१०॥ |सैन्यकृतशब्दः ॥३-८ ॥ मृगयां मृगयामुद्दिश्य । श्वापदं व्याघ्रादिहिंस्रपशुः ॥ ९ ॥१०॥
वि-भीमस्तनितगम्भीर भीम भषहरं यत् स्तनित मेषशब्दः तादम्मीर यया भवति तथा योऽयं स्वनः श्रपते अस्प कारण पश्यत्ति योजना ॥ ७॥ सिंहवित्रासितानि गजधानि तेथ विवासिताः महिषा वा महिपषित्रासिता मृगाच सहसा प्रद्रुताः । तन्निमित्तं पश्येति पूर्वेणान्वपः । वाशब्दी चार्थे ॥८॥
२८२॥
For Private And Personal Use Only