________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
भावः । भ्रमसद्भावं व्यतिरेकमुखेन द्रढयति-कथमिति ॥६॥ देवालम्बनस्य भ्रमत्वमुपपादयति-किमिति । कृपणं “बुद्धिपौरुषदीनानां जीवि केति बृहस्पतिः" इत्युक्तरीत्या दुर्बुलेकपरिग्राह्यतया शोच्यम् । अशक्तं शक्तिहीनं पौरुषं तिरस्कृत्य कार्यकरणाक्षमम् । देवं किन्नाम अभिशं । ससि अभिष्टौषि । अशक्तत्वादेव न कार्यानुमेयो देवसद्भावः । असद्भावादेव तदवलम्बनं ते भ्रम इत्यर्थः । एवं देवकृतस्यानतिलङ्घनीयत्वं परि
किन्नाम कृपणं दैवमशक्तमभिशंससि । पापयोस्ते कथं नाम तयोः शङ्का न विद्यते ॥ ७॥ सन्ति धर्मोपधाः । श्लक्ष्णा धर्मात्मन किं न बुध्यसे । तयोःसुचरितं स्वार्थ शाठ्यात् परिजिहीर्षतोः॥८॥ यदि नैवं व्यवसितं स्याद्धि |
प्रागेव राघव । तयोःप्रागेव दत्तश्चस्यादरःप्रकृतश्च सः॥९॥ हृतम्, पितृवाक्यपरिपालनरूपधर्मदोपप्रसङ्ग परिहरति पापयोरिति । पापयो कैकेयीदशरथयोपिये। ते शङ्का पापित्वशङ्का कथंनाम न विद्यते पापिनौ। तो त्वयि पापं कर्तुमिच्छतः, अतस्तद्वचनाकरणे न धर्महानिरितिभावः ॥ ७॥ ननु धर्मिष्ठयोस्तयोः कथं पापित्वशङ्केत्यत्राह-सन्तीति । धर्मः उपधा ब्याजो येषां ते धर्मोपधाः। श्लक्ष्णा धर्माचरणकझुकेन स्वदोपपिधानचतुराः,सन्ति लोक इतिशेषः। हे धर्मात्मन् धर्मकप्रवणस्वभाव! शाव्यागूढ विप्रियकारित्वात् । स्वार्थम् अभिषेकरूपमस्मत्प्रयोजनं परिजिहीर्षतोः परिहर्तमिच्छतो तयोः कैकेयीदशरथयोः सुचरितं मठ मन्त्रितं किंन बुध्यसे॥८॥ विपर्ययेऽनिष्टं प्रसञ्जयति-यदीति । हे राघव ! प्रागेव अभिषेकात्पूर्वमेव । एवम् उक्तप्रकारेण । तयोः कैकेयीदशरथयोः । व्यवासितं निश्चयः। यदि देवमपि निराकर्तुं समर्थः । कश्चित्त्वद्विधः क्षत्रियर्षभो यद्यसम्भ्रान्तः स्यात्तथासौ कथमेतद्वनुमर्हति, न कथमपि ॥६॥ किनामेति । अतः कृपणं दीन, स्वापेक्षार्थ || करणे पुरुषान्तरं प्रार्थयमानमित्यर्थः । अशक्तम् स्वयं पुरतः स्थित्वा यत्किश्चित्कर्तुमसमर्थम् दैवपदार्थ प्राकृतवत किन्नाभिशंससि । एवं देवालम्बनवादं प्रतीक्ष्य धर्मदोषप्रसङ्गं परिहराति पापयोरिति । पापात्मनोस्तयोः कैकेयीदशरथयोर्विषये ते कथं नाम शङ्का पापात्मकत्वशङ्का न विद्यते। पापयोस्तयोर्वाक्याकरणे निर्दुष्टस्य ते धर्महानिप्रसक्तिनास्तीति भावः ॥ ७ ॥ ननु, धर्मावलम्बनव्यवहारयोस्तयोः कथं पापशङ्काप्रसक्तिः । तत्राह-सन्तीति । धपिधाः धर्मः उपधा व्याजश्छलो
येषां ते, तथा लक्ष्णाः धर्माचरणकचकेन स्वदोषपिधानचतुरास्सन्ति । लोक इति शेषः । हे धर्मात्मन धर्मकप्रवणस्वभाव ! शाक्यात गूढविप्रियकारित्वात् स्वार्थम् ITalअभिषेकमस्मत्प्रयोजनं परिजिहीर्षतीः परिहर्तमिच्छतो तयोः कैकेयीदशरथयोः सुचरितं सुष्ठ मन्त्रितं किंन बुध्यस इति योजना ॥८॥ यदीति । हेराघव !
एवं यदि शाम्येन त्वदर्थहरणं प्रागेवाभिवेकप्रस्तावात्पूर्वस्मिन् क्षण एव तयोस्ताभ्यां न व्यवसितं न सङ्केतितं यदि स्यात् तहि स वरः प्रागेव अस्मात्कालात्पूर्व
For Private And Personal Use Only