________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
ताविति । अददिवसे दिवसस्यार्धे, मध्याह्न इत्यर्थः । अर्द्धदिवसमिति पाठे-“कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया । सर्वथा एकदेशिसमासः । मध्याह्नपर्यन्तमित्यर्थः ॥ १६ ॥ अघस्तादिति । सुरराज्ञः सुरराजस्या समासान्तविघेरनित्यत्वादृजभावः॥ १७॥ इन्द्रोपीति । इन्द्रोपि स्वगात्रे पुण्य
तावर्द्धदिवसे श्रान्तौ पुत्रौ दृष्ट्वा महीतले । सरोद पुत्रशोकेन बाष्पपर्याकुलेक्षणा ॥ १६ ॥ अधस्ताबजत स्तस्याः सुरराज्ञो महात्मनः । बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥१७॥ इन्द्रोप्यश्रुनिपातं तं स्वगात्रे पुण्यगन्धिनम् । सुरभिं मन्यते दृष्ट्वा भूयसीं तां सुरेश्वरः ॥ १८॥ निरीक्षमाणः शक्रस्तां ददर्श सुरभि स्थिताम् । आकाशे विष्ठितां दीनां रुदन्तीं भृशदुःखिताम्॥१९॥ तां दृष्ट्वा शोकसन्तप्ता वचपाणिर्यशस्विनीम् । इन्द्रःप्राञ्जलि रुद्विग्नः सुरराजोऽब्रवीद्रचः ॥ २०॥ भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् । कुतोनिमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि ॥ २१ ॥ एवमुक्ता तु सुरभिः सुरराजेन धीमता । प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदम्
॥२२॥ शान्तं पापं न वः किञ्चित् कुतश्चिदमराधिप । अहं तु मनौ शोचामि स्वपुत्रौ विषमे स्थितौ ॥२३॥ अगन्धिनं रम्यगन्धम् अश्रुनिपातम् अश्रुपातं दृष्ट्वा तां सुरभिंभूयसी श्रेष्ठाम् अमन्यत॥१८॥निरीक्षमाण इति । निरीक्षमाणः उपरिनिरीक्षमाणः ॥१९॥२०॥ भयमिति । अस्मासु सुरेषु मध्ये । कुतश्चिदपि भूतात् महद्भयं न विद्यते कच्चित् । प्रायशः त्वदश्रुमोचनस्य भयसूचकत्वादिति भावः । कुतोनिमित्त इत्यत्र आयादित्वात प्रथमान्तविहिततसि तस्य कुतःशब्दस्य निमित्तशब्देन समानाधिकरणेन बहुव्रीहिः। किंनिमित्तक इत्यर्थः। यदा “सार्वविभक्तिक जस्तसिः" इत्यनुशासनात् अत्र प्रथमार्थे तसिल्प्रत्ययः॥२१॥२२॥ शान्तमिति । शान्तं पापं प्रतिहतममङ्गटमित्यादिकमनुचितप्रसङ्गश्रवणदोष ताविति । अर्धदिवस" कालाध्वनोरत्यन्तसंयोगे” इति द्वितीया । मध्यापर्यन्तमित्यर्थः । (अर्धदिवसमिति पाठः) ॥ १६ ॥ अपस्तादिति । सुरराज्ञः । समा सान्तविधेरनित्यत्वाट्टजभावः ॥१७-२०॥ भयमिति । कुतोनिमित्तः कुतः किनिमित्तं यस्य सः, किनिमित्तमित्यर्थः । कुत इति तसिलप्रत्ययः प्रथमार्थे । अस्मासु निमित्तम् ॥ २१ ॥२२॥ शान्तमिति । वः युप्माकं कुतश्चित किचिदपि भयं नास्ति । पार्ष शान्तम् । युष्मद्भयागमनशङ्काहेतुभूतं पापं नास्तीत्यर्थः । अहं| | स०-पुष्पंगन्धिनमश्रुपातं दृष्ट्वा आनाप रह लोके । भूपसीम् उत्तमा मन्यते अमन्यत । तदपेक्षषा सौरभ्यमन्यत्र नास्तीति हातबानिति भावः ॥१८॥
For Private And Personal Use Only