________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
.रा.भू. ॥२३५॥
निवर्त्तकवचन विशेषः। वः युष्माकं मध्ये कुतश्चिदपि पुरुषात्किञ्चिद्भयं नास्ति। किन्तु मग्नौ दुःखमनौ । विषमे सङ्कटे स्थितौ स्वपुत्रौ प्रति शोचामिी .अ.को ॥ २३॥ एतौ दृष्ट्वेतिश्लोकस्य पूर्वश्लोकस्योतरार्दैनान्वयः ॥२४॥ पुत्रं विशेषयति-ममेति । यो दृष्ट्वा अहं परितप्ये तो मम कायात् प्रसूतोस.७४
एतौ दृष्ट्वा कृशौ दीनौ मूर्यरश्मिप्रतापितौ। अर्घमानौ बलीवर्दो कर्षकेण सुराधिप ॥२४॥ मम कायात् प्रसूतौ हि दुःखितौ भारपीडितौ। यो दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः॥२५॥ यस्याः पुत्रसहौस्तु कृत्स्नं व्याप्तमिदं जगत् । तां दृष्ट्वा रुदती शको न सुतान्मन्यते परम् ॥ २६ ॥ सदाप्रतिमवृत्ताया लोकधारणकाम्यया। श्रीमत्या गुणनित्यायाः स्वभावपरिवेषया ॥२७॥ यस्याः पुत्रसहस्राणि सापि शोचति कामधुक् । किपुनया विनारामं कौसल्या वर्तयिष्यति ॥ २८॥ एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता। तस्मात्त्वं सततं दुःखं
प्रत्य चेह च लप्स्य से । २९ ॥ प्रसूतत्वं परम्परया, तस्मात्पुत्रसमः प्रियो नास्तीति योजना ॥ २५॥ कविराह-यस्या इति । मन्यते अमन्यत ॥२६॥ भरतवचनम्, सदेत्यादिश्लोक द्वयमेकं वाक्यम् । अप्रतिम निस्तुलं वृत्तं चरित्रं यस्यास्तस्याः। श्रीमत्याः समृद्धिमत्याः । गुणनित्यायाः नित्यगुणायाः यस्याः सुरभः स्वभावपार।
वषया स्वभावेन स्त्रीपुंस्वभावेन मेथुनेन परिवेष आवृत्तिर्यस्यास्तादृश्याः। लोकंधारणकाम्यया लोकधारणेच्छया पुत्रप्सहस्राणि सन्ति, सन्तानपरम्प प्रारया बहवः पुत्राः सन्तीत्यर्थः। सापि कामधुक कामधेनुः यथेष्टसृष्टिक्षमा शोचति अशोचत् । या राममेकं विना वत्तयिष्यति सा हि शाचतीति किंपुनः॥२७॥२८॥ एकपुत्रेत्यादि । विवत्सा पुत्रविरहिता । तस्मात विवत्सात्वकरणात् । लप्स्यसे तत्फलत्वेन ॥२९॥ वित्यादिसार्धश्लोकमेकं वाक्यम् । कर्षकेणार्धमानी विषमे स्थिती पुत्री दृष्ट्वा शोचामीति सम्बन्धः ॥२५॥ २४ ॥ ममेति । यो दृष्ट्वा अहं परितप्ये तो मम कायात प्रसूतो, कायमसूतत्वं परम्परया ॥ २५ ॥ यस्या इति । सुतात्परं सुतादुत्कृष्ट नेति मन्यते अमन्यत ॥ २६ ॥ सदेत्यादिलोकद्वयमेकं वाक्यम् । लोकधारण काम्यया लोकसंरक्षणेच्छया। स्वभावपरिवेषयेति षष्ठचर्ये तृतीया। स्वभावः शीलं, परिवेषः पर्यावरणं स्वभावपरिवेषायाः शीलपर्यावरणायाः, शीलपरिपूणांया इत्यर्थः। यस्याः पुत्रसहस्राणि,सन्तीति शेषः । सापि शोचति । या कौसल्या रामं विना एकपुत्र रामं बिना वर्तयिष्यति जीविष्यति । सा शोचतीति किमु वक्तव्य
17A२३५॥ स०-मन कायात्प्रस्तावित्यनेन कामधेनुपुत्रयोरेव केनचिनिमित्तेन भुवि जन्मेति ज्ञायते । अन्यथा तदंशमवबलीवदाना सर्वत्र विद्यमानत्वेन कथोचिद्विषये शोकायोगेनासङ्गत्यापत्तेः ॥ २५ ॥ सन सर्वप्राणियु सेवानुरूपं ननु विषमम् । अप्रतिमम् असदर्श इतं चारित्रं यस्याः सा तस्याः । गुणमुरूवायाः गुणः सर्वापेक्षितदातृत्वादिरूपः मुख्यापाः ॥ २ ॥
For Private And Personal Use Only