________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू. ॥१६२॥
नष्टेति । नष्टज्वलनसम्पाता नष्टाग्निप्रणयना। प्रशान्ताध्यायसत्कथा अध्यायो वेदः, सत्कथा पुराणादिःनिवृत्तवेदाध्ययन पुराणपाठेत्यर्थः॥३४॥ उपशासक न्तेति । उपशान्तवणिक्पण्या उपशान्तानि वणिजां पण्यानि यस्यां सा पण्यकल्पनाशून्येत्यर्थः ॥३५॥ तथेति । सुतैः सुतेभ्यः । पञ्चम्यर्थे तृतीया स०४९
नष्टज्वलनसम्पाता प्रशान्ताध्यायसत्कथा। तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ॥३४॥ उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया। अयोध्या नगरी चासीनष्टतारमिवाम्बरम् ॥ ३५॥ तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते। विलप्य दीनारुरुदुर्विचेतसः सुतैर्हि तासामधिको हि सोऽभवत् ॥ ३६॥ प्रशान्तगीतोत्सव नृत्तवादना व्यपास्तहर्षा पिहितापणोदया। तदा ह्ययोध्या नगरी बभूव सा महार्णवः संक्षपितोदको यथा ॥३७॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टचत्वारिंशः सर्गः ॥४८॥
रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् । जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ॥१॥ भ्रातृभ्यश्चेत्यपि द्रष्टव्यम् ॥ ३६॥ प्रशान्तेति । पिहितापणोदया पिहितः आपणोदयः आपणस्थवस्तुसमृद्धिर्यस्याः सा तथोक्ता । आपणोदयस्य पिहितत्वमापणाविधानात् । संक्षपितोदकः संशोषितोदक इत्यर्थः॥३७॥इति श्रीगो श्रीरा पीता. अयोध्याकाण्डव्याख्यानेऽचत्वारिंशःसर्गः॥४८॥ अथ रामवृत्तान्तं प्रस्तौति-रामोपीति । तेनैव रात्रिशेपेण येन राविशेषेण पौरान विहाय गतस्तेनैव । महदन्तरं महावकाशम् । महहूरमितियावत् ॥१॥ तया अस्तमयानन्तरम् अस्तमयात्पूर्व च भानोः पूर्वगत्यपेक्षया अतिवेगगमनं द्योत्यते ॥३३॥ नष्टेति । नष्टो ज्वलनानो सम्पातो होमाद्यर्थमुद्धोधो यस्यां सा IN प्रशान्तान्यध्ययनानि सत्कथाः पुण्यकथाश्च यस्यास्सा ॥ ३४ ॥ उपशान्तेति । निराश्रया रामाश्रयराहित्यान्निराश्रया ॥ ३५ ॥ तथेति । सुतैः सुतेभ्यः। स रामः तासामधिकोऽभवत् । अतो रामनिमित्तं रुरुदुरिति सम्बन्धः ॥ ३६ ॥ प्रशान्तेति । प्रशान्तं गीतोत्सवनृत्तवाद्यतौर्यत्रिकं यस्यां सा । पिहितः आपणानां पण्यवस्तू नाम् उदयः प्रसारणं यस्यां सा । संक्षपितोदका क्षीणोदको यथा ॥ ३७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्या याम् अष्टचत्वारिंशः सर्गः॥ ४८ ॥ रामोपीति । तेनैव राविशेषेण येनैव रात्रिशेषेण पौरान विहाय गतः तेनैव । महदन्तरम् महावकाशम्, महन्दूरमिति यावत्॥१॥
INT॥१६॥
For Private And Personal Use Only