SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyarmandir वा.रा.भू. ॥१८७॥ सूक्ष्माणीत्यर्थः । स्थापयामास मन्त्रतस्तत्तद्देवतानां तत्रतत्रावस्थानं कल्पितवानित्यर्थः) ॥३३-३५॥ तामिति । वृक्षपर्णच्छदनां वृक्षपर्णरूपाच्छा टी.अ.का. दनपटलयुक्ताम् । यथाप्रदेश शास्त्रोक्तप्रदेशमनतिक्रम्य । “आग्नेय्यां पाकशाला" इत्यादिशास्त्रम् । सुधर्मा देवसभाम् “स्यात्सुधर्मा देवसभा" इत्य तां वृक्षपणेच्छदनां मनोज्ञा यथाप्रदेशं सुकृतां निवाताम् । वासाय सर्वे विविशुः समेताः सभा यथा देवगणाः सुधर्माम् ॥ ३६॥ अनेकनानामृगपक्षिसङ्कले विचित्रपुष्पस्तबकैर्दुमैर्युते । वनोत्तमे व्यालमृगानुनादिते तदा विजहः सुसुखं जितेन्द्रियाः॥३७ ॥ सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् । ननन्द हृष्टो मृगपक्षिजुष्टां जहाँ च दुःखं पुरविप्रवासात् ॥ ३८॥ इत्याश्रीमदयोध्याकाण्डे षट्पञ्चाशः सर्गः ॥ ५६॥ कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह । रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः॥१॥ भरद्वाजाभिगमनं प्रयागे च सहासनम् । आगिरेगमनं तेषां तत्रस्थैरभिलक्षितम् ॥२॥ मरः ॥ ३६ ॥ अनेकेति । पुष्पस्तबकपदं कर्णावतंसादिपदवनिर्वाह्यम् । व्यालाः सर्पाः गजा वा । जितेन्द्रिया इत्यनेन विहारो ग्राम्यभिन्नजलक्रीडा पुष्पापचयादिरिति मुच्यते ॥३७॥ सुरम्यमिति । तां प्रसिद्धाम् । सुतीर्थी शोभनजलावतरणप्रदेशाम् । हृष्टः पुलकितः । पुरविप्रवासात राजनितमिति शेषः॥ ३८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षट्पञ्चाशः सर्गः ॥५६॥ 1 एवं रामस्य चित्रकूटगमनपर्यन्तवृत्तान्तमभिधाय गुदसुमन्त्रादिवृत्तान्तमृषिःप्रस्तोति-कथयित्वेति । गुही रामे दक्षिणकूलस्थे सति सुदुःखात्तस्सन्। लसुमन्त्रेण सह चिरं कथयित्वा यावद्रामोऽक्षिपथमतिकामति तावत्पर्यन्तं तत्रैव स्थित्वा रामगुणान् कथयित्वेत्यर्थः । स्वगृहं जगाम तेन सह स्वगृह माजगामत्यर्थः॥१॥भरद्वाजाभिगमनमिति । तेषां रामादीनाम् । भरद्वाजाभिगमनं भरद्वाजसेवनम् । प्रयागे भरद्वाजेन सहासनम् । आगिरश्चित्रकूटा। तत्रावस्थानं कल्पयामासेत्यर्थः ॥ ३३-३५ ॥ तामिति । वृक्षपर्णच्छदनां वृक्षपणैः कृतं छदनम् आच्छादनं यस्याः सा तथा ॥ ३६-३८ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायाम् षट्पनाशः सर्गः ॥ ५५ ॥ | रामे दक्षिणकलस्ये सति, दुःखार्तस्सन सुमन्त्रेण सह चिर कवयित्वा रामभद्रो दृष्टिपथं यावदतिक्रामति तावत्पर्यन्तं तत्रैव स्थित्वा रामगुणान् कथयित्वा स्वगृह.। जगाम, तेन सह स्वगृहं जगामेत्यर्थः॥१॥ तेषां रामादीनाम् । भरताजाभिगमनं भरद्वाजमुहिश्य गमनम् । प्रयागे तेन सहासनम्, आगिरंगमनम आचित्राटानमनम् ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy