SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रा.भ.पा. ॥३२॥ टी.अ.का. उत्कृष्टमिति शेषः । परमं क्षयं परमं धाम "धिष्ण्यं धाम निकेतनं च सदनं वस्त्यं च वास्तु क्षयः" इति वैजयन्ती ॥ ११ ॥ उद्विजन्त इति । उद्विजन्ते जना इति शेषः ॥ १२॥ सत्यमिति । ईश्वरः नियन्ता, व्यवस्थापक इति यावत् ॥ १३॥ दत्तमिति । सत्यप्रतिष्ठानाः सत्याधाराः सत्यप्रतिष्ठानानीति उदिजन्ते यथा सप्पन्निरादनृतवादिनः । धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ १२ ॥ सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा । सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ १३ ॥ दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ १४ ॥ एकः पालयते लोकमेकः पालयते कुलम् । मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ १५॥ सोऽहं पितुर्नियोगन्तु किमर्थं नानुपालये । सत्यप्रति श्रवः सत्यं सत्येन समयीकृतः ॥१६॥ नैव लोभान मोहाद्वान ह्यज्ञानात्तमोन्वितः । सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥१७॥ असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः। नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥१८॥ विपरिणम्य पूर्वान योज्यम् ॥ १४ ॥ प्रस्तुतसत्यनिष्णातस्य ऐहिकासुष्मिकफलं तदहितस्प निरयप्राप्तिं च दर्शयति-एक इत्यादिना ॥ १५॥ इत्यादि । सत्यप्रतिश्रवः सत्यसन्धः॥१६॥ नवति । लोभात् राज्यलोभात् । मोहात् विप्रलम्भवाक्यजनितचित्तविभ्रमात् । अज्ञानात् तमोन्वितः तमोगुणयुक्तः सत्यस्य “करिष्यामि तव प्रीति सुकृतेनापि ते शपे" इत्यस्य सत्यवचनस्य । सेतुं मर्यादाम् ॥ १७ ॥ असत्यसन्धस्यति । चलस्य सत्यप्रतिष्ठानाः सत्याधारा: दत्तादीन्यपि सत्यप्रतिष्ठानानीति वचनव्यत्ययेन योजनीयानि ॥ १४ ॥ प्रस्तुतसत्यनिष्णानस्य ऐहिकामुप्मिकं फलं तद्रहितस्य निरयप्राप्तिं च दर्शयति-पक इति ॥ १५ ॥ सोहमिति । सत्यप्रतिश्रवः सत्यमन्धः । समयीकृतः तद्वहि वचनं देवि राज्ञो यदभिकाशितम् । करिष्ये प्रति जाने च" इति शपथेन प्रतिज्ञावान कृतः। सोहं सत्यं पितुर्निदेश किमर्थ नानुपालये पालयिष्याम्येव ॥१५॥ नैवेति । लोभात् राज्यलोभात । मोहात विप्रलम्भ वाक्यश्रवणजनितचित्तविभ्रमात् । अज्ञानात ज्ञानाभावात् । तमोऽन्वितः तमोगुणयुक्तः । सत्यस्य सेतुं 'करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे'इत्युक्त सत्यवचनस्य मर्यादाम् ॥१०॥ असत्यसन्धस्येति । चपलस्य चपलस्वभावस्य । न प्रतीच्छन्ति न स्वीकुर्वन्ति । हव्यकव्यादिकमिति शेषः । नः अस्माभिः ____स-सत्येन शपधेन समयीकृतः कैकेरपा प्रतिज्ञावान् कृतः यतः आतः कथं भानुपालये । कतामे यांप पाठः ॥ १६ ॥ तमः तत्काय कोपादि । गुरोः पितुः ॥१४॥ उपासकस्य चबलस्वादेव तैपि देवाद्याः अस्थिरचेतसस्सन्तः न प्रतीच्छन्ति न गृहन्ति, हव्यादिकमिति शेषः ॥१८॥ ॥३२०॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy