SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir + ख्यातं पुरं यत्र तिमिध्वजः। स शम्बर इतिख्यातः शतमायो महासुरः॥” इत्युक्तत्वात् तत्सुतं दानवेन्द्रं हतं दृष्ट्वा यस्मै रामाय दिव्यास्त्राणि ददौ । “ यदा ब्रजति सङ्ग्रामं ग्रामार्थे नगरस्य वा । गत्वा सौमित्रिसहितो नाविजित्य निवर्तते ॥” इत्युक्तत्वात् । कदाचिद्रामो दण्डकारण्यं गत्वा वैजयन्तपुरं स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः। अमन्त्रस्तोप्यरण्यस्थो वेश्मनीव निवत्स्यति ॥ १२ ॥ यस्येषुपथ मासाद्य विनाशं यान्ति शत्रवः । कथं न पृथिवी तस्य शासने स्थातुमर्हति ॥ १३॥ या श्रीः शौर्य च रामस्य या च कल्याणसत्त्वता । निवृत्तारण्यवासःस क्षिप्रं राज्यमवाप्स्यति ॥ १४ ॥ सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्निः प्रभोः प्रभुः । श्रियः श्रीश्च भवेदग्र्या कीर्तिः कीर्त्याः क्षमाक्षमा ॥ १५॥ निरुध्य दशरथविरोधिभूतं शम्बरसुतं हतवान्, तेन प्रीतो ब्रह्मा रामाय दिव्यास्त्राणि ददावित्यवगम्यते ॥११॥ तनिक-चतुर्मुखकिञ्चित्कारमाह-वदा विति ॥ ११ ॥ स शूर इति । अरण्यस्थोऽपीत्यन्वयः ॥ १२॥ बने रामस्य सौख्यं भवतु, भरतस्य रूढमूलत्वादामस्य राज्यं न सिद्धयतीत्याश थाह-यस्येति ॥ १३॥ तनिक-यस्य रामस्य इषुपथं प्राप्य शवबो नाशं यान्ति तस्य शासने इयं पृथिवी स्थातुं कथं नाहति ? अर्हत्येव ॥ १३॥ येति । रामस्या या श्रीः सर्वलक्षणसम्पन्ना गात्रशोभा। यच्च शौर्य शूरो जेता, तस्य भावः शौर्यम् । “शूरो वीरश्च विकान्तो जेता" इत्यमरः । या च कल्याण Mसत्त्वता प्रशस्तबलयुक्तता। एतेरसाधारणहेतुभिः स रामः क्षिप्रं राज्यमवाप्स्यतीति सम्बन्धः ॥ ११ ॥ सूर्यस्येत्यादि । मूर्यस्यापि सूर्यो भवेत पुरं यत्र तिमिध्वजः । स शम्बर इति ख्यातः शतमायो महासुरः॥" इत्युक्तत्वात् तिमिध्वजशब्देन शम्बर उच्यते । तत्सुतं दानवेन्द्रं हतं दृष्ट्वा यस्मै रामाय दिव्यास्त्राणि ददौ । “यदा ब्रजति सङ्कामं प्रामार्थे नगरस्य वा । गत्वा सौमित्रिसहितो नाविजित्य निवर्तते " इत्यभिधानात् । कदाचिद्रामो दण्डकारण्यं गत्वा | वैजयन्तं पुरं निरुध्य दशरथविरोधिभूतशम्बरसुतं हतवान्, तेन प्रीतो ब्रह्मा रामाय दिव्याखाणि ददावित्यवगम्यते ॥ ११-१३ ॥ या श्रीरिति । रामस्य या श्रीः सर्वलक्षणसम्पन्नगात्रशोभा, यच्छौर्य जेतृत्वं या कल्याणसत्वता प्रशस्तबलयुक्तता, एतैरसाधारणहेतुभिः स रामः क्षिप्रं राज्यमवाप्स्यतीतिसम्बन्धः ॥१४॥सूर्य मगो विश्वामित्रः भायायासेन ब्राह्मभ्यं प्राप्तमिति तत्वेन कीर्तनम् । दिव्यान्यस्त्राणि ददौ स शूर इत्युत्तरेणान्वयः । महौजस इत्यनेनानुग्रहार्थ स ऋषरखाव्यवापेति सूचयति । दानवेन्द्रमित्यनेन सुवाहोत्यकुलो अब भापति । योत बालकाले " अथ कालोपमो युद्ध सुतौ मुन्दोग्युन्दयोः । यज्ञविसकरौ तौ ते नैव दास्यामि पुत्रकम् । तो तु राक्षसकन्यायां जातौ दैत्यकुलोद्भवौ । मारीनश्च मुवाच बन्सी सुशिक्षितो" इति ॥ ११ ॥ SS For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy