________________
Shri Mahavir Jain Aradhana Kendra
www kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandie
वा.रा.भू. सर्वभूतविदितप्रख्यातिक इत्यर्थः । तवात्मजः किं श्रेयः न प्राप्तः, सर्वस्यापि श्रेयसो योग्य इत्यर्थः । अतो न शोच्य इति भावः ॥७॥ तनि.-" तस्य शटी.अ.का.
नाम महद्यशः " इति श्रुत्यर्थं व्यञ्जयति-कीर्तीति । दमः जितहषीकत्वम् । वतम् आश्रितापरित्यागः ॥ ७॥ तदेतद्विशिनष्टि-व्यक्तमित्यादि । शौचं त्रिविधकरण स०४४ शुचित्वम् । माहात्म्यं सर्वोत्तमत्वम् ॥८॥ तनि--सर्वदेवानां तदाज्ञाकारित्वेन आनुकूल्यमाह-रामस्य उत्तम माहात्यं निस्सीमाभ्यधिकमाहात्म्यं विज्ञाय सन्ताप व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् । न गात्रमंशुभिः सूर्यः सन्तापयितुमर्हति ॥८॥ शिवः सर्वेषु कालेषु काननेभ्यो विनिस्मृतः। राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ॥९॥ शयानमनघं रात्रौ पितेवाभि परिष्वजन् । रश्मिभिः संस्टशन शीतैश्चन्द्रमा हादयिष्यति ॥ १०॥ ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौ
जसे । दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे॥११॥ यितुं नार्हति, तत्सम्भावनैव नास्तीत्यर्थः । अनेन “ भीषोदेति सूर्यः" इतिश्रुत्यर्थ उक्तः ॥ ८॥ शिव इति । सर्वेषु कालेषु वसन्तादिकालेषु । युक्तशीतोष्णः तत्तत्कालोचितद्रव्यसंस्पर्शनेन सम्पादितशीतोष्णस्पर्श इत्यर्थः ॥ ९॥"भीषास्मादातः पवते" इतिश्रुत्यर्थमभिव्यनक्ति-शिव इत्यनुदेगकारित्वेन मान्द्यमुक्तम् । काननेभ्य इति सौरभ्यमुक्तम् । विनिस्सृत इति शैत्यमुक्तम् ॥१०॥ तनि०-परिप्वजन् पितेव चन्द्रमा रश्मिभिः संस्पृशन हादयिष्यतीत्यन्वयः।। एनेन “ एतस्य वा अक्षरस्य प्रशासने सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" इति श्रुत्यर्थो व्यञ्जितः ॥ १०॥ ददाविति । तिमिध्वजः शम्बरः । “वैजयन्तमिति सुमित्रा जन्मान्तरीयभगवदाराधनजनितसुकृतपारपाकेन श्रीराम परमात्मानं मत्वा मनसि निधाय वनेप्वातपादिषु सक्षरतो रामस्य सूर्यादिबाधा नास्ति, अपितु तत्सेवेव भविष्यतीति कौसल्यामाश्वासयति-व्यक्तं रामस्येत्यादिलोकत्रयेण । सूर्यः रामस्य शौचम् अपहतपाप्मत्वादिलक्षणम् । माहात्म्यं सर्वनियन्तृत्वादिलक्षणं च व्यक्तं यथा तथा विज्ञाय, अंशुभिः गा रामदेहं सन्तापयितुं नाईति । "भीषोदेति सूर्यः" इति श्रुतिप्रामाण्यात परमात्मभीतस्य सूर्यस्य परमात्मसन्तापकरत्वं चन युक्तमिति भावः॥ ८॥"भीषास्माद्वातः पवते" इति श्रुत्यनुसारेण भगवद्भीतो वायुरपि सेवा करिष्यतीत्यभिप्रेत्याह-शिव इति ॥ ९॥ जगदालादकरस्यापि भगवतः श्रीरामस्य स्वशक्त्यनुसारेण चन्द्रोप्यालादं करिष्यतीत्याशयेनाह-शयानमिति ॥ १० ॥ ददाविति। ब्रह्मा रणे तिमिध्वजसुतं "वैजयन्तमितिख्यातं al सत्य-तिमिर्चजो यवोतो तिमिवजी सुन्दोषमुन्दौ । तपोस्मुतं दानवेन्द्र सुगहुं हतं हतप्रायम् । निश्चिते थे तथा प्रयोगदर्शनान् । यथोक्त गीतापामेकादशाप्पापे “मपैवैते निहताः पूर्वमेव मषा हतास्त्वं वजहि मा यविष्ठाः" इति । दृष्ट्वा योगप्रभावेन निविय । यथोकं बालकाण्डे-" अहं ते प्रतिजानानि हतौ तौ विसि राक्षसी. " अहं वेभि महात्मानं रामं सायपराक्रमम् " इति । यस्तै महौजसे रामाय ब्रह्मा
॥१५॥
For Private And Personal Use Only