SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir सायावत्त्वित्यादि । निर्यतः निर्गच्छतः। तस्य रामस्य सम्बन्धि रजोरूपं रजस्वरूपं यावददृश्यत तावन्न सञ्जहार न निवर्तितवान् ॥ १॥ यावद्रानति ।। पश्यति रजोद्वारेणेतिशेषः । पुत्रदर्शने पुत्रदर्शननिमित्तम् । धरण्यां रजो व्यवर्द्धत मन्निमित्तकेन पुत्रदर्शनेन राजा कञ्चित्कालमाप्यायितो भवदिति मत्वेव रजो व्यवर्द्धतेत्यर्थः । अथवा अस्य देहो व्यवर्द्धत पुत्रदर्शनायोत्थाय स्थित इत्यर्थः ॥२॥ न पश्यतीति । आर्तः पीडितशरीरः। विषण्णः यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत । नैवेक्ष्वाकुवरस्तावत्सहारात्मचक्षुषी ॥१॥ यावद्राजा प्रियं पुत्रं पश्य त्यत्यन्तधार्मिकम् । तावयवर्द्धतेवास्य धरण्यां पुत्रदर्शने ॥२॥ न पश्यति रजोप्यस्य यदा रामस्य भूमिपः। तदातश्च विषण्णश्च पपात धरणीतले ॥३॥ तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना । वामं चास्यान्वगात् पार्श्व कैकेयीभरतप्रिया ॥४॥ तां नयेनच सम्पन्नो धर्मेण विनयेन च। उवाच राजा कैकेयींसमीक्ष्य व्यथितेन्द्रियः ॥५॥ कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी। न हि त्वां द्रष्टुमिच्छामिन भार्या न च बान्धवी ॥६॥ ये च त्वामनुजीवन्ति नाहं तेषां न ते मम । केवलार्थपरां हि त्वां त्यक्तधर्मी त्यजाम्यहम् ॥ ७॥ अगृहां यच्च ते पाणिमनिं पर्यणयं च यत् । अनुजानामि तत्सर्वमस्मिल्लोके परत्र च ॥ ८॥ दुःखितः॥३॥ तस्येति । बाहुमन्वागात् उद्धरणार्थमितिभावः । भरतप्रिया प्रियभरता । पार्श्वमित्यनेन कौसल्यावत् बाहुं नालम्बितवतीति गम्यते ॥४॥तामिति । नयेन नीत्या। विनयेन सदाचारेण ॥५॥ कैकेयीति । न भार्या न च बान्धवी, त्वमिति शेषः। नच बान्धवी पत्रीव सम्बन्धोपि नास्तीत्यर्थः। अण्णन्तत्वात् ङीप् ॥६॥ न केवलं त्वयि सम्बन्धाभावः, त्वत्सम्बन्धिष्वपि मम सम्बन्धो नास्तीत्याह-ये चेति । नाहं तेषामिति, प्रभुरिति शेषः । न ते मम शेषभूता इत्यर्थः ॥ ७ ॥ अग्निसाक्षिकमूढा कथं न भार्या स्यामित्यत्राह-अगृह्णामिति । पर्वणयं यावदित्यादि । निर्यतस्तस्य सम्बन्धि रजसो रूपं यावददृश्यत तावदात्मचक्षुषी न सनहारेति सम्बन्धः ॥१॥ यावद्वाजेति । अत्र रजः कर्तृत्वेनानुषज्यते राजा पुत्र यावत्पश्यति, रथधूलिदर्शनद्वारेति शेषः । तावत अस्य राज्ञः पुत्रदर्शने पुत्रदर्शननिमित्तं धरण्या रजो व्यवद्धतेव मन्निमिलेन पुत्रदर्शनेन राजा कश्चित्कालमप्यम्प थितो भवेदिति मत्वेव व्यवर्धतेत्यर्थः ॥२॥ रजसो यदर्शने तच्छरीरं पतितमभूदित्युच्यते-न पश्यतीत्यादि । रामस्य सम्बन्धि रजः॥३॥ तस्य दक्षिणमुद्धृत्येति । तस्य दक्षिणं बाहुम् । उद्धृत्य गृहीत्वा, कौसल्या अन्वागात स्वपुरं प्रति गम्यमानं तमनुससारेत्यर्थः । कैकेयी स्वस्य वामपार्श्वमेव केवलमन्वगात् ॥४॥५॥ तदेवाहककयाति ॥ ५॥७॥ न कवलमहिकव्यवहारस्य त्यागः, अपितु पारलौकिकस्यापीत्याह-अगृह्वामित्यादि । यच्च ते पाणिमगृहां, यच्च त्वामग्निं पर्यणयं प्रदक्षिण For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy