________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.भू. ॥१४५
टी.अ.का. स०४१
शोकपर्यायसन्तप्तः शोकपरम्परासन्तप्तः॥१६-१८॥ अनर्थिन इति । सुताःस्त्रीणामनथिनः मातॄणां स्तन्यं नापेक्षन्त इत्यर्थः भारःस्त्रीणामनथिनः भ्रातरः अनथिनः अन्योन्यमितिशेषः । सर्वे अनुरक्ताः सर्वे ॥ १९॥ ये विति । शयनं मूच्छाशयनमित्यर्थः । येत्वित्यनेन पूर्वेभ्यो वेलक्षण्यमुच्यते । चक्रवर्ती गतिमनुमेने। श्रीकौसल्या मङ्गलाशासनमकरोत् । तथा न भवन्ति सुहृदः । तेषामेकोपि न किंचिदकार्षीत् । रामस्य सुहृदः पित्रोरपि गोप्य
अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा । सर्वे सर्व परित्यज्य राममेवान्वचिन्तयन् ॥ १९॥ ये तु रामस्य । सुहृदः सर्वे ते मूढचेतसः। शोकभारेण चाक्रान्ताः शयनं न जहुस्तदा ॥२०॥ ततस्त्वयोध्या रहिता महात्मना
पुरन्दरेणेव मही सपर्वता । चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च ॥ २१ ॥
इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥४१॥ रामो येभ्यः प्रकाशयति तादृशाः सुशोभनहृदयाः सुहृदः, आत्मानं त्यक्त्वा राममेव रक्षन्त इत्यर्थः । सर्वे त इति तेषु कश्चिदप्यन्यादृशो नास्तीति भावः । यदि सुहृदस्तहि पादौ संगृह्य रामो निवर्त्यतामित्यवाह-मूढचेतसः प्रसन्नबुद्धिभिः कर्तव्यं कथं बुद्धिहीनाः कुर्वन्तीति भावः।ज्ञानभ्रंशस्य हेतु| माह शोकेति । पर्वतेनेव शोकभारेणाकान्ताः शयनं न जहुः, पर्वताकान्ताः कथमुत्तिष्ठेयुरितिभावः। तदा पारवश्यकाले, न तुस्वयं स्वबुद्ध्या शयाना युत्तिष्ठन्ति ॥२०॥ तत इति । पुरन्दरेणेव महीति त्रैलोक्याधिपतित्वादुक्तम् । यद्वा पुरन्दरेण गोत्रभिदा हेतुना पर्वतसहिता मही यथा चलति तद्रक्षक रामविश्लेषेण गजाश्वसहितायोध्या भयेन चचालेत्यर्थः॥२१॥ इति श्रीगोवि. श्रीरामा० पीता. अयोध्याकाण्डव्याख्याने एकचत्वारिंशः सर्गः॥४१॥ अनार्थिनः सुता इति । सुता अनधिनोऽनपेक्षिणोऽभवन्। मातापित्रोरिति शेषः । तथा स्त्रीणां भर्तारोऽनधिनोऽभवन , भ्रातरश्चानथिनोऽभवन् । भ्रातृणामितिशेषः। अयमर्थः-वनं गच्छन्तं रामं दृष्ट्वा कौसल्या न निवारितवतीति कृत्वा मातरो निष्प्रयोजना इति सुता जननीरत्यजन, रामोपि मातरं मुक्त्वा वनं गत इति कृत्वा । पुत्रेण नार्थ इति मातरः सुतानत्यजन् । भर्तारः पत्युपद्रवकारिणी कैकेयीमवेक्ष्य स्वभार्या अत्यजन् । भार्या अपि कौसल्यामुपेक्ष्य तत्पुत्रं वनं गमयन्तं राजानमवेक्ष्य स्वभर्तृनत्यजन् । वातरोपि भरतं रामराज्यापहारहेतुं मत्वा भ्रातृनत्यजन् । एवं कनीयांसोपि ज्येष्ठा नत्यजन्निति । ततः सर्वे सर्व परित्यज्य राम एव सर्वेषां नो बन्धुः किमन्यैरिराते तमेवान्वचिन्तयन अचिन्तयन् ॥ १९॥ ये विति । शयनं मूर्च्छया प्राप्त भूशयनम् ॥ २०॥ तत इति । पुरन्दरेण रहितेव सपर्वता मही चचाल। पुरन्दरस्य त्रिलोकपतित्वात्तवाहित्ये पालकाभावाद्भमेश्चलनं सिद्धमिति दृष्टान्तत्वम् । ननाद च दुःखाच्चक्रन्देत्यर्थः ॥ २१ ॥ इति श्रीमहेश्वरतीर्थ विरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकचत्वारिंशः सर्गः ॥४१॥
॥१४५॥
For Private And Personal Use Only