SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyarmandir टी.अ.का. बा.रा.भू. ॥१४६॥ स०४२ प्रदक्षिणमनयम् । अनुजानामि परित्यजामीत्यर्थः । इह लोके परत्र च ऐहिकमासुष्मिकं च सर्व त्वत्सम्बन्धेनागतं त्यजेयमित्यर्थः ॥८॥ भरत इति । प्रतीतः प्रमुदित इत्यर्थः । पित्रथै यदुदकादिकं दद्यात् तद्दत्तं मां मागमत, नोपतिष्ठेदित्यर्थः ॥ ९॥ अथेति । न्यवर्त्तत तेन सहेति भरतश्चेत् प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् । यन्मे स दद्यात्प्रीत्यर्थ मां मा तद्दत्तमागमत् ॥ ९॥ अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् । न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ १०॥ हत्वेव ब्राह्मणं कामात स्पृष्ट्वाग्निमिव पाणिना। अन्वतप्यत धर्मात्मा पुत्रसञ्चिन्त्य तापसम् ॥११॥ निवृत्त्यैव निवृत्त्यैव सीदतो स्थवर्त्मसु । राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ १२॥ विललाप च दुःखातः प्रियं पुत्रमनुस्मरन् । नग रान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ॥१३॥ वाहनानां च मुख्यानां वहतां तं ममात्मजम् । पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥१४॥ यः सुखेषुपधानेषु शेते चन्दनरूषितः। वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ १५॥ स नूनं कचिदेवाद्य वृक्षभूलमुपाश्रितः। काष्टं वा यदि वाश्मानमुपधाय शयिष्यते ॥ १६ ॥ शेषः॥१०॥ इत्वेति । तापसं तापसवेषधारिणम् ॥ ११॥ निवृत्त्येति । अस्तस्य राहुग्रस्तस्य ॥१२-१४॥ य इति । वीज्यमानः चामरव्यजनादिभि मनयम अग्निसाक्षिकं ते लव पाणिमगृहामित्यर्थः । इह लोके परत्र च तत्सर्वमनुजानामीत्यन्वयः । अस्यार्थः-इह लोके तत्सर्वमनुजानामि त्यजामि, इतःपरं त्वया सह क्रीडादिव्यवहारं त्यजामीत्यर्थः। परलोके त्यजामीति इतःपरं परलोकार्थ त्वया सह अग्निहोत्रादिकर्म त्यजामीत्यर्थः ॥८॥ रामप्रव्राजनानन्तरं कैकेयीसम्पादित राज्यलाभेन भरते तुष्टे स्वस्य मरणं निश्चित्याह-भरत इति । भरतः राज्यं प्राप्य, प्रतीतः स्यात् सन्तुष्टः स्याञ्चेत्ततो मे मम मरणानन्तरम् स भरतः पित्रथै म यद्दद्यात तहत्तं मा मागमदित्यन्वयः ॥ ९॥ अथेति । अथरेणुसमुध्वस्तम्, सम्मार्जितरेणुमित्यर्थः ॥ १०॥ ११ ॥ निवृत्त्येति । प्रस्तस्य राहुप्रस्तस्य ॥१२-१८॥ कतक०-अनुजानामीत्यादिसालोक एक वाक्यम् । ताढे त्यजामीत्यस्यानुकर्षः । तत्तृतीयाधे ' यन्मे स दयात्रिय मामतदत्तमागमत् इति पाठः । स दद्यायदिति चावर्तते । भरतस्वया प्रापित राज्य प्राप्त प्रतीतः विवेकवान् सन् यत् प्रातं राज्यं तत् स पिश्य पितुर्मम प्रीतिसम्पादनाव पदि दया पसेत, मा च अदतं न कृतं तस्मै द दानं राज्यस्य येन ताशं मां प्रीत्या पूर्ववदागमत् प्रानुपाचेत् तदा यत् स मे दद्यात् अस्मिलोंके बिहारशय्याभोजनादि परन च परलोके पिण्डदानादि तत्सर्वमनुजानामि भीकरोमि, अन्यथा र त्यजाम्यवेत्यर्थः । स०-संसा, अहमिति शेषः । अहं यदि प्रतीतः मृतःसां तदा मरतः प्रतीतः इष्टः सादरो वा । एटदव्ययं राज्य प्राप पिश्यं यदयात् तन्मा म! मागत न प्रायोतु । "प्रतीत सादरे टे" पति " वायव- तीत पोलितेऽपिच " इति च विक्षः ॥ ९॥ ॥१४६॥ I For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy