________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संश्लेषरूपः सुहृद्भावो जायते । राज्ञो रामभरतादिषु किमुत तादृशसन्निकर्पस्त्वया विघटित इति भावः ॥२८॥ भरतस्यासन्निधानेऽपि शत्रुघ्नसन्निधाने भरते प्रीतिः स्यात्तदपि नास्तीत्याह-भरतस्यापीति । अनुवशः विधेयः। समं भरतेन सह । अनुवशत्वमुपपादयति लक्ष्मणो हीति । हि यस्मात् राम लक्ष्मण इवासी शउमः भरतं गतः आश्रितः ॥२९॥ स्थावरेष्वपीत्युक्तमुपपादयति-श्रूयते हीति । वनजीविभिः वनोद्भूतकाष्ठजीविभिः । छेत्तव्यः प्राप्त
भरतस्याप्यनुवशः शत्रुघ्नोपि समागतः। लक्ष्मणो हि यथा रामं तथासौ भरतं गतः ॥ २९ ॥ श्रूयते हि द्वमः कश्चिच्छेत्तव्योवनजीविभिः। सन्निकर्षादिषीकाभिमोचितः परमाद्भयात् ॥३०॥ गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः । अश्विनोरिव सौभ्रात्रं तयोलोंकेषु विश्रुतम् ॥३॥ तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यति । रामस्तु भरते पापं कुर्यादिति न संशयः॥३२॥ तस्माद्राजगृहादेव वनं गच्छतु ते सुतः । एतद्धि रोचते मा भृशं
चापि हितं तव ॥३३॥ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति । यदि चेद्भरतो धर्मात् पित्र्यं राज्यमवाप्स्यति॥३४॥ च्छेदनकालः। कश्चित् दुमः तस्माच्छेदनरूपात परमाद्भयात् । इपीकाभिः इपीकाकण्टकबहुलगुल्मैः। सन्निकात् परितः परिवारणरूपात्। मोचित इति श्रूयते हि । जनपरम्परयेति शेषः । स्वयं नित्यान्तःपुरवर्तित्वेन तत्साक्षात्काराभावात् श्रूयत इत्युक्तिः॥३०॥ गोप्तेत्यादि । पापं वधम् ॥३॥ ॥३२॥ तस्मादिति । तस्मात् पापकरणाद्धेतोः। राजगृहात केकयराजगृहात् । न विहागत्य मर्त्तव्यमिति भावः ॥३३॥ एवमिति । धर्मात् पित्रनुमति यति-बाल इति । मातुल्यं मातुलगृहम् । नायितः प्रापितः । अनेन का हानिरित्याशय हानिमेव दर्शयति-सत्रिकर्षादिति । स्थावरेवपि तृणगुल्मलता दिप्वपि,सन्निकर्षात अत्यन्तसन्निधानात सौहार्द जायते अन्योन्यसंश्लेषरूपसुहृद्भावो जायते । प्राज्ञेषु रामभरतादिषु सौहार्द किमु वक्तव्यम् । तादृशसन्निकर्षस्त्वया विघटित इति भावः ॥ २८ ॥ शत्रुघ्ने वा सनिकृष्टे तदीयनेहागरते रामस्य सौहार्द भवेत, सोप्यसनिकृष्ट इत्याह-भरतस्येति । लक्ष्मणो हीति । हि यस्मात ॥ २९ ॥ स्थावरेवपि सन्निकर्षाद्रेतोः सौहार्दमिति यदुक्तं तदेवोपपादयति-श्रूयते हीत्यादिना । बनजीविभिः वनोद्भूतत्रणकाष्ठजीविभिाधादिभिः। छेत्तव्यः कश्चिद् द्रुमः इषीकाभिः कण्टकप्रचुरखेतृणलतादिभिः सन्त्रिकर्षाद्धेतोः परमाद्भयात छेदनरूपभयात् । मोचितः आच्छाद्य रक्षित इति श्रूयते होति योजना । तस्मात सन्निकर्षों रक्षणकारणमिति ताशसन्निकर्षस्त्वयैव परिहृत इति प्रघट्टिकार्थः।।३०-३२॥तस्मादिति। तस्मात्पापकरणाद्धेतोःराजगृहात केकयराजगृहादेव । एतद्धीति
सत्य-राजगृहान-तमामफान्मतुलपुरात । या यलोपनिमित्ता पञ्चमी । अस्माइगृहाशा परिस्यायेत्यर्थः ।। २३ ।।
For Private And Personal Use Only