________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ.मत्सम्बन्धी अयं पुत्रः पितरौ विभृयादिति भारती प्रवक्ष्यामीति सम्बन्धः ॥ ३९॥४०॥ राज्ञा स्वहस्तकृतं हननं पूर्वकृतस्य पापस्य प्रायश्चित्तत्वेनटो .अ.का. १२०९॥ प्राप्तमिति मत्वा वदति-अपाप इति । पापकर्मणा राज्ञा यदा निहतः तदैवापापोसि, तेन अपापत्वेन हेतुना। सत्येन मम सत्येन शस्त्रयोधिनां ये लोकास०६४
अपापोऽसि यदा पुत्र निहतः पापकर्मणा। तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥४१॥ यान्ति गरा गर्ति यां च सङ्ग्रामेष्वनिवर्तिनः । हतास्त्वभिमुखाः पुत्र गति तां परमां ब्रज ॥ ४२ ॥ यां गतिसगरः शैव्यो दिलीपो जनमेजयः। नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक ॥४३॥ या गतिः सर्वसाधूनां स्वाध्यायात्तपसा च या । या भूमिदस्याहिताग्नेरेकपत्नीव्रतस्य च ॥४४॥ गोसहस्रप्रदातृणां या या गुरुभृतामपि । देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ॥ ४५ ॥ न हि त्वस्मिन् कुले जातो गच्छत्यकुशलां गतिम् । स तु यास्यति
येन त्वं निहतो मम वान्धवः ॥४६॥ हस्तान् आशु गच्छेति योजना । नन्वस्य तपस्विनो ब्रह्मलोकप्राप्तिरेख वक्तव्या शस्त्रहननमात्रेण शस्त्रयोधिनां लोकं प्राप्यत्वेन बदति, एतत्कथमुपप पद्यते ? उच्यते-" द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिवाइ योगयुक्तश्च रणे चाभिमुखो हतः॥" इति शस्त्रयोधिनामुत्कृष्टलोकप्राप्तिश्रव जणान्न दोषः॥४१-४३ ।। या गतिरिति । एकपत्नीव्रतस्येति इदं च व्रतमनुकूलायां पुत्रिण्यां पत्न्यां बोध्यम् ॥४४॥ गोसहस्रप्रदातृणामिति । या
यति एकस्य यच्छन्दस्य पूर्वेणान्वयः । गुरुभृतां गुरुशुश्रूषाकारिणां देइन्यासकृतां महाप्रस्थानादिनेतिशेषः। यदा परलोकप्राप्तिसङ्कल्पपूर्वकं गङ्गा यमुनासङ्गमादौ जलेऽनो वा तनुं त्यजतामित्यर्थः ॥ ४५ ॥ नेति । अस्मिन्कुले तपोनिष्ठानामस्माकं कुले जातः । अकुशलाम् अशुभां गतिं न गच्छेत् । राज्ञा स्वहस्तकृतं हननं स्वपुत्रेण पूर्वकृतपापस्य प्रायश्चित्तत्वेन प्राप्तमिति मत्वा वदति-अपापोऽसीति । पापकर्मणा राज्ञा यदा निहतः, तदैव अपापोऽसि । तेन ॥२०॥ अपापत्वहेतुना । सत्येन मम सन्येन च, शम्खयोधिनां ये लोकाः ताननुगच्छेति योजना ॥४१-४४॥ गोसहस्रति । देहन्यासकृता परलोकमाप्तिसाधनत्वेन । गङ्गायमुनासङ्गमादी जले वानो वा तनुं त्यजताम् ॥४५॥ नहीति । अस्मिन् कुले तपोनिष्ठानामस्माकं कुले मम बान्धवः पुत्रोयेन राज्ञा त्वं हतः स एव यास्यति॥४६
For Private And Personal Use Only