________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kalassagarsuri Gyanmandir
अधीयानस्य पठतः। अन्यदा इतिहासपुराणादिकं वा ॥ ३३॥ क इति । सन्ध्यामुपास्य नमस्कारपूर्वकं तान्त्रिकं सन्ध्यावन्दनं कृत्वेत्यर्थः । हुतहुता शनः कृतहोमः। ननु वैश्यात् शूद्रायां जातो हि करणः तस्य कथं होमाधिकार इति ? मैवम्-"नमस्कारेण मन्त्रेण पञ्चयज्ञान् समापयेत्” इति चतुर्थ
को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः । श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् ॥ ३४ ॥ कन्दमूलफल हृत्वा को मां प्रियमिवातिथिम् । भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् ॥ ३५ ॥ इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् । कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥ ३६ ॥ तिष्ठ मां मागमः पुत्र यमस्य सदन प्रति । श्वो मया सह गन्तासि जनन्या च समेधितः॥३७॥ उभावपि च शोकार्तावनाथौ कृपणी वने। क्षिप्रमेष गमिष्याव स्त्वयाऽहीना यमक्षयम् ॥३८॥ ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् । क्षमतां धर्मराजो में बिभृयात्पितरा
वयम् ॥ ३९॥ दातुमर्हति धर्मात्मा लोकपालो महायशाः। ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम् ॥४०॥ लावर्णस्यापि पञ्चमहायज्ञाधिकारः स्मर्यते ततोप्यधिकस्य करणस्य स्वोचितमन्त्रेहाँमाधिकारस्य केमुत्यन्यायसिद्धत्वात् । श्वापयिष्यति उपचार लाव्यतीत्यर्थः ॥ ३४ ॥ कन्दमूलफलमिति । कन्दं जलोद्भवानां पद्मादीनाम्, मूलं स्थलोद्भवानाम् । अकर्मण्यं कर्मानुष्ठानाक्षमम् । अप्रग्रहं नीवारादि|
सङ्घहरहितम् । अनायकम् अनाथं रक्षकरहितं यष्टिं गृहीत्वा मार्गदर्शकरहितमितिवार्थः ॥ ३५॥ ३६॥ तिष्ठेति। तिष्ठमा मांप्रति तिष्ठ । मागमः Mमा गच्छ । समेधितः सहित इत्यर्थः ॥ ३७॥ ३८॥ तत इति । वैवस्वतं यमम्, धर्मराजः क्षमतां मत्पुत्रस्य स्वपरिसरागमनविलम्ब सहताम् । मे
हरस्वरम् । अधीयानस्य पठतः। अन्यद्वा इतिहासपुराणादिकम् ॥ ३३ ॥ को मामिति । सन्ध्यामुपास्य नमस्कारपूर्वक तान्त्रिकसन्ध्यावन्दनं कृत्वेत्यर्थः । हुतहुता शनः हुतहांमः "नमस्कारण मन्त्रेण पञ्चयज्ञान समापयेत्" इत्युक्तेः। चतुर्थवर्णादधिकस्य करणस्य होमाधिकारोऽस्तीत्यवगम्यते । माधयिष्यति उपचरिष्यति । उपासीनः उप समीपे आसीनः ॥ ३४ ॥ कन्वेति । कन्दं जलोद्भवानी पद्मादीना, मुलं स्थलोद्भवानाम् । अकर्मण्यं कर्मानुष्ठानाक्षमम् । अप्रग्रह नीवारादिसाहरहि तम् ॥ ३५ ॥ ३६॥ तिष्ठेति । मामुदिश्य तिष्ठ । मागमः मा गच्छ । समेधितः सहित इत्यर्थः॥३७॥३८॥ तत इति । मे अयं मत्सम्बन्ध्ययम् पुत्रः पितरो विभू यादिति तं वैवस्वतं दृष्टा भारती वाचं प्रवक्ष्यामि । धर्मराजा क्षम्यतामिति सम्बन्धः ॥३९॥ दातमिति । लोकपालो यमः। ईशस्थानावस्येत्यर्थः ॥ ४०॥
कतक-यतोऽयं मे पुत्रः पितरी विभूयात् अतोऽस्य धर्मराजो मवान् । क्षमता शत्रपातजन्यदुर्मरणजनकं पापं क्षमताम् एवं मा प्राधितो दुर्मरणमा दुर्गति दूरीमय त्या स्वर्ग नविष्यति । रेरास्व तपस्विनी मम एका पुत्रतारणरूपामभयदक्षिणां लोकपालवादातुमईतीत्यर्थः ॥ १०॥
For Private And Personal Use Only