________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रोत्साहित इति। अमित्रभूतो यदि शत्रुपक्षसहायभूतश्चेदित्यर्थः ॥ १२ ॥ स्वोक्तार्थे धर्मशास्त्रं प्रमाणयति-गुरोरिति । अवलिप्तस्य गर्वितस्य ।
प्रोत्साहितोऽयं कैकेय्या स दुष्टो यदि नः पिता । अमित्रभूतो निस्सङ्गं वध्यतां बध्यतामपि ॥ १२॥ गुरोरप्यव लिप्तस्य कार्याकार्यमजानतः । उत्पथं प्रतिपन्नस्य कार्य भवति शासनम् ॥ १३॥ बलमेष किमाश्रित्य हेतुं वा पुरुषर्षभ । दातुमिच्छति कैकेय्यै राज्यं स्थितमिदं तव ॥ १४ ॥ त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् । कास्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ १५॥ अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः। सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ १६ ॥ दीप्तमग्निमरण्यं वायदि रामः प्रवेक्ष्यति । प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥ १७॥ हरामि वीर्यादुःखं ते तमः सूर्य इवोदितः। देवी पश्यतु मे वीर्य राघवश्चैव पश्यतु ॥ १८॥ [हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम् । कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम्॥॥]एतत्तु वचनं श्रुत्वा लक्ष्मणस्य
महात्मनः। उवाच रामं कौसल्या रुदन्ती शोकलालसा ॥ १९ ॥ उत्पथम् अमर्यादाम् ।। १३॥ बलमिति । बलं राजत्वप्रयुक्तबलम् । हेतुं वरदानरूपहेतुं वा ॥ १४॥१५॥ अनुरक्त इति । दत्तेन दानेन । इष्टेन स्येति । पक्षे भवः पक्ष्यः । मित्रम् अन्यो वा योऽस्य हितमिच्छति ॥ ११ ॥ प्रोत्साहित इति । प्रोत्साहितः इतः अस्मद्विवासनार्थम् । निस्सङ्ग निर्विचारम् ॥ १२ ॥ स्वोक्तार्थे धर्मशास्त्रं प्रमाणयति-गुरोरिति । अवलिप्तस्य कामाद्यभिभूतस्य। उत्पथम् अपथम् । शासनं दण्डनम् ॥ १३ ॥ बलमिति । तव स्थितं धर्मतः प्राप्तम् इदं राज्यम अस्मदभिभवसमर्थम्, किं बलम् त्वदीयराज्यहरणे कं वा हेतुमाश्रित्य कैकेय्य दातुमिच्छति तदुभयमपि नास्तीत्यर्थः ।। १४॥१५ ॥ ज्ञातित्वाविशेषात् त्वं वा। कथं विश्वासनीय इत्यत्राह-अनुरक्त इति । भावम् अन्तराभिप्रायम् ॥ १६-१९॥
प राजा कैकेय तवोपस्थित क्लस राज्य दातुमिश्छति किल । सरिक बलमाविय कैकेयाः स्वस्य वा । अथवा अतीतानागत मणस्य कविरवामयति बलमित्यादिना । हे पुरुषोत्तम ! एष राजा किय्य यदातुमिच्छति तत्तवैवोपस्थितम् ॥ १५ ॥ देवि ! भवती पश्यतु राघवक्ष पश्यतु । देवीति दी। देवी कैकेयी । रापयो दशरथः ॥ १८॥ स्वमपि बाल्ये मीरये स्थितम् अत एव गर्हितम् । दमायेन पात्वय्युदिक्तया भक्या " भावो भक्तिरिति प्रोक्ता " इति तात्पर्योक्तिः । हनिष्पामि । पदम्पत्ययेन न मम (वनस्पेफशरणस्प जनकहननको अत्यय इति कविर्भावमाविष्करोति । कपण: कदर्यः ||
For Private And Personal Use Only