________________
Sh Mavrin Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भू.
ilcan
पातकादिकम्।तथाविधं निर्वासनयोग्यम्॥४॥रामानु०-नेति । अपराधं राजद्रोहम् । दोर्ष महापातकादिदोषम् । तथाविधं निर्वासनयोग्यम् । एतच्छ्रोकानन्तरं नतं पश्यामीति श्लोकाटी .अ.कां. दोषाभावे किं प्रमाणमित्याशङ्कय न तावच्छन्द इत्याह-नेति । स्वमित्रोपि सुतरां शत्रुरपि । निरस्तोपि केनचिदपराधेन तिरस्कृतोपि । नरःस. २१ असुरश्चेद्वदेत् परोक्षमपि प्रत्यक्षे का कथेति भावः। दोष यं कश्चिदपि उदाहरेत् वदेत् । तं लोके कुत्रापि न पश्यामि ॥५॥ नाप्यनुमानं प्रत्यक्षं
न तं पश्याम्यहं लोके परोक्षमपि यो नरः। स्वमित्रोपि निरस्तोपि योऽस्य दोषमुदाहरेत् ॥ ५॥ देवकल्पमृ— दान्तं रिपूणामपि वत्सलम् । अवेक्षमाणः को धर्म त्यजेत् पुत्रमकारणात् ॥६॥ तदिदं वचनं राज्ञः पुनर्वाल्यमुपे युषः । पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् ॥७॥ यावदेव न जानाति कश्चिदर्थमिमं नरः। तावदेव मया सार्द्धमात्मस्थं कुरु शासनम् ॥८॥ मया पार्श्व सधनुषा तव गुप्तस्य राघव । कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥९॥ निर्मनुष्यामिमा सर्वामयोध्यां मनुजर्षभ । करिष्यामि शरैस्तीक्ष्णैयदि स्थास्यति विप्रिये
॥१०॥ भरतस्याथ पक्ष्यो वा यो वाऽस्य हितमिच्छति । सर्वानेतान वधिष्यामि मृदुर्हि परिभूयते ॥ ११ ॥ चित्याह-देवकल्पमिति । देवकल्पम् “ ईषदसमाप्तौ-" इत्यादिना कल्पप्प्रत्ययः । देवसमानं नित्यशुद्धमितियावत् । ऋजु करणत्रयान्वयुक्तम् प्रजाछन्दानुवर्तिनं वा। दान्तं दमितम्, गुरुभिः शिक्षितमित्यर्थः। निगृहीतेन्द्रियं वा । रिपूणां कैकेय्यादीनामपि वत्सलम् । धर्म धर्मस्वरूपम् । पुत्र कारणे सत्यपि त्यागानईसम्बन्धम् । अवेक्षमाणः पश्यन् । यद्वा धर्ममवेक्षमाणः धार्मिकः अकारणात् दोष विनापि त्यजेत् ॥६॥ तदिति । बाल्यं बालभावम्, कामपारवश्यामित्यर्थः । राजवृत्तं राजनीतिम् ॥७॥ यावदिति । शास्यत इति शासनं राज्यम् । आत्मस्थं कुरु स्वाधीन कुर्वित्यर्थः ॥८॥ मयेति । तवाधिकं कत्तुं तव पौरुषादधिकं पौरुषं कर्तुमित्यर्थः ॥९॥ निर्मनुष्यामिति । विप्रिये प्रातिकूल्ये ॥१०॥ भरतस्येति । पक्ष्यः सहायभूतो वर्गः ।।११॥ अस्तु, रामस्याप्यपराध इत्यबाह-नेति । स्वमित्रोपि सुतरां शत्रुरपि, निरस्तोपि अपकृतोपि । यः नरः परोक्षमपि असन्निधानपि । अस्य रामस्य दोषं वदेत् तं न पश्यामि ॥ ५॥ देवकल्पमिति । देवकल्प देवसमानम्, ऋजुम् करणत्रयार्जवयुक्तम् । दान्त दमितम्, गुरुभिः शिक्षितमित्यर्थः । मातृणां कैकेय्यादीनामपि विषये near वत्सलं स्निग्धम् । धर्म धर्मविग्रहम् ॥६॥ तदिति । बाल्यं बालभावम, कामपारवश्यमित्यर्गः। राजवृत्तं प्राचीनराजधर्मम् । अनुस्मरन आलोचयन् ॥जाराम प्रत्याहयावदिति । इममर्थम् अस्मत्प्रवासनरूपमर्थम् । कश्चिदपि यावदेव न जानाति तावत् ततः पूर्वमेव । शासनं शास्यत इति शासनम् राज्यम् । आत्मस्थम् आत्माधीन । कुरु ॥८॥ कथमेवं शक्यमित्यत्राह-मयेति । अधिकं कर्तुं तवाज्ञामतिलचाभ्यधिकं कर्तुमित्यर्थः ॥९॥ निर्मानुप्यभिति। विभिये प्रातिकूल्ये ॥ १०॥ भरत।
For Private And Personal Use Only