________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
.रा.भ. देवार्चनादिना ॥१६-१९॥ भ्रातुरिति । श्रुतम् वाक्यजातमितिशेषः। परमधानिकराममातृत्वाचापलं विहाय यदि रोचते इत्युक्तवती ॥२०॥ ॥८॥ रामानु०-धातुरिति । श्रुतं वाक्यजातमितिशेषः। यत्रानन्तरं तत्त्वमित्यत्र यत्रानन्तरं कार्यमिति पाठः सम्यक । परमधामकराममातृत्वाच्चापलं विहाय यदि रोचते इत्युक्तवतीस. २१
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया । यदत्रानन्तरं कार्यं कुरुष्व यदि रोचते ॥२०॥ न चाधम्य वचः श्रुत्वा सपल्या मम भाषितम् । विहाय शोकसन्तप्तां गन्तुमर्हसि मामितः॥ २१ ॥ धर्मज्ञ यदि धर्मिष्ठो धर्म चरितु मिच्छसि । शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्॥२२॥ शुश्रूषुर्जननीं पुत्रः स्वगृहे नियतो वसन्। परेण तपसा युक्तः काश्यपत्रिदिवं गतः ॥२३॥ यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् । त्वां नाहमनुजानामि न गन्तव्य
मितो वनम् ॥२४॥ त्वद्वियोगान्न मे कार्य जीवितेन सुखेन वा । त्वया सह ममश्रेयस्तृणानामपिभक्षणम् ॥२५॥ AST" यदि शक्रोषि" इतिवत् ॥ २० ॥ पितृवचनपरिपालकस्य रामस्य लक्ष्मणवचनमसद्यमिति ज्ञावाह-न चेत्यादिना ॥२१॥ धर्मज्ञति ।" एभ्या माता
गरीयसी" इतिवचनं हदि निधायाह-शथप मामिति ॥२२॥ शथपुरिति । कश्यपपुत्रेष्वेकः स्वगृहे मातृशुश्रूषारूपमहातपसा त्रिदिवं प्राप्त सवानिति गम्यते ॥२३॥ यथेति । नानुजानामि अनुज्ञा न करोमि ॥ २४ ॥२५॥
चातुरिति । अनावसरे अनन्तरं कर्तव्यं तत्वं कार्य तत् यदि रोचते तत्कुरुष ॥ २० ॥ गुरुवचनं कथं वा न कार्यमित्याशय, नैतद्गुरुवचनम् किन्तु सपन्त्या चोक्तमित्याह-न चेति । अधय॑ सपत्न्या केकेय्या । भाषितम् उक्तं वचः श्रुत्वा मां विहाय गन्तुं नार्हसि ॥२१॥ “एभ्यो माता गरीयसी" इति वचनं हदि निधायाह-धर्मज्ञति । अतिशयेन धर्मवान् धर्मिष्ठः, धर्म पितृवाक्यकरणरूपं धर्मम् चरितुमिच्छसि ॥ २२ ॥ शुश्रूषुः शुश्रूषणं कुर्वन, त्रिदिवं गत इत्यनेन इह लोके पूर्व मातृशुश्रूषावलेन प्राजापत्यपदं प्राप्तवानित्यवगन्तव्यम् ॥ २३॥ यथेति । नानुजानामि अनुज्ञा न करोमि ॥ २४ ॥ त्वद्वियोगादिति । त्वद्वियोगात
स-काश्यपो गरुडः। मातुरमृतदानेन त्रिदिवं गतः । कर्मविशेषात्प्रतिपदं स्वर्ग सापयामास तपसेति कथा भारतोक्कानुसन्धेवा ॥२३॥ "पितुःसहसं माता तु गौरवेणातिारम्पते" इति स्मृतेः । कि राजाका विहायता त्वदाज्ञाकरणे विनिगमकमिति शङ्कानवकाशः ॥२४॥ स्वद्रियोगानिमित्ताजीवितेन किं कार्यम् ? न किमपीत्यर्थः । इन्द्रियापाट चेत् किं जीवितेनेत्यतः सुखेनेति । शोभनेन्द्रियवतेत्यर्थः । तृणानां मक्षणं आप इत्यनेन । वदवियोगेन पावमपि ममेष्टमपि वन्यते । हे राम ! मातार मयि एवं वदन्त्यां भवने निहाय वने गामीत्येतत्तव वचनं न युक्तमिति सम्बोधयति असहममेति । मम सहितः सहममः स न भवतीति असहममः । वे युक्तेन सहस्य सभाषः । अकार्य जीवितेन नित्यजीवनेन । अकार्य मुखेन नित्यसुसेन विवियोगात्-तब विशिष्टयोगस्वद्वियोगः तस्माद्धेतोः त्वया सह मम श्रेयः । मे रखया असहनेत्यर्थः । मातुर्ममैतम्लेयो सातौति नचित्रमिति दृष्टाग्नमुखेनाचष्टे तृणानामपीति । तृणाना तृणाजीवानाम् भक्षण भस्प स्वपोम्पमुक्तिस्थानस्पक्षण उत्सवो यस्मिन् तच्छ्यो मवति फिमुममेत्यर्थः । "मस्वभूमिश्च" इति मेदिनी । "कालविशेषोत्सत्योः क्षण."(पमरः।।२९॥
For Private And Personal Use Only